________________
मूलाङ्का: ५०+२१
आवश्यक मूल-सूत्रस्य विषयानुक्रम
दीप-अनुक्रमा: ९२
मूलांक:
पृष्ठाक
मुलाक:
पृष्ठांक:
अध्ययन ०१-०२ | १-सामायिक ११-३६ | ४-प्रतिक्रमणं
१०-
-
अध्ययन ३-वंदनक ६-प्रत्याख्यानं
६३-९२ ।
३१४
नियुक्ति | पीठिका." /भाष्य
--मंगलं ००१ --ज्ञानस्य पञ्चप्रकारा: ०१३ --उपक्रम-आदिः ०८० |--उपोद्घात-नियुक्ति: ०८१ --वीरआदिजिनवक्तव्यता ३४३ --भरतचक्री-कथानक भा.०३९ --बलदेव-वासुदेव कथानक ५४३ |--समवसरण वक्तव्यता ૧૮૮ --गणधर वक्तव्यता ६६६ --दशधा सामाचारी
--निक्षेप, नय, प्रमाणादि ७७८ --निनव वक्तव्यता ७८९ ॥ --सामायिकस्वरुपम ८१२ । |--गति आदि दवाराणि
मूलांक: । अध्ययनं | पृष्ठांक: ०३-०९ | २-चतुर्विंशतिस्तव: ३७-६२ | ५-कायोत्सर्ग
आवश्यक सटीक (संक्षिप्त) विषयानुक्रम नि./भा. अध्ययनं-१- सामायिक ८९० नमस्कार-व्याख्या
| अर्हत, सिद्धादे: नियुक्ति: ९६० सिद्धशिला वर्णनं
| आचार्य-आदीनाम निक्षेपा: १०१३ सामायिक- व्याख्या, स्वरुपम्
उद्देश-वाचना-अनुज्ञा आदिः | सूत्र स्पर्श भगा: सामायिक-उपसंहारः अध्ययनं-२- चतुर्विंशतिस्तव: सूत्रपाठः, कीर्तनं, प्रतिज्ञा, -अर्हत: विशेषणं, --ऋषभादि नामानि, प्रार्थनादि अध्ययन-३- वन्दनं --गुरुवन्दन सूत्रपाठ: --मितावग्रह प्रवेशयाचना --क्षमापना, प्रतिक्रमण-आदिः
नि./भा. | अध्ययनं-४- प्रतिक्रमणं
नमस्कार व सामायिक-सूत्रं चत्वार: लोकोतम-मङ्गल एवं --------------शरणभूत पदार्था: संक्षिप्त व ईर्यापथ प्रतिक्रमण शयन संबंधी प्रतिक्रमणं भिक्षाचर्याया: प्रतिक्रमणं स्वाध्याय, उपकरणप्रतिलेखन असंयम आदि ३३-आशातना सूत्रोच्चारणे मिथ्यादुष्कृतम् प्रवचनस्तुति, वंदना, क्षमापना अध्ययनं-५- कायोत्सर्ग: सूत्रपाठः, कायोत्सर्गस्थापना श्रुतस्तव, सिद्धस्तवादि पाठ: अध्ययनं-५- प्रत्याख्यानं सम्यक्त्व व श्रावकव्रतप्रतिज्ञा विविध प्रत्याख्यानादिः
०१८
०४०
०७७
b9y
१२५
१८२ २१२
૨રક
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: