________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
प्रत सूत्रांक
भणइ-सुत्ते अम्ह एरिसं दिलु, पुणोऽवि देवलोए दरिसेइ, तेऽवि से अन्नियापुत्तेहिं कहिया, पवइया, देवस्स पारिणामिया बुद्धी ॥ उदिओदए-पुरिमयाले णयरे ओदिओदओ राया सिरिता देवी, सावगाणि दोण्णिवि, परिवाइया पराजिया दासीहिं मुहमक्कडियाहि वेलविया निछूढा, पओसमावण्णा, वाणारसीए धम्मरुई राया, तत्थ गया, फलयपट्टियाए सिरिकताए रूवं लिहिऊण दाएइ धम्मरुइस्स रण्णो, सो अज्झोववन्नो, दूर्य विसज्जेइ, पडिहओ अवमाणिओ निच्छूढो, ताहे सबबलेणागओ, णयरं रोहेइ, उदिओदओ चिंतेइ-किं एवड्डेण जणक्खएण कएण?, उववासं करेइ, वेसमणेण देवेण सणयरं साहरिओ। उदिओदयस्स पारिणामिया बुद्धी ॥ साहू य नंदिसेणोत्ति, सेणियपुत्तो नंदिसेणो, सीस्सो तस्स ओहाणुप्पेही, तस्स चिंता(जाया)-भगवं जइ रायगिह जाएज तो देवीओ अन्ने य पिच्छिऊण साइसए जइ थिरो होजत्ति, भट्टारओ य गओ,18|| सेणीओ उण णीति संतेपुरो, अन्ने य कुमारा सअंतेउरा, णदिसेणस्स अंतेउर सेतंबरवसणं पउमिणिमज्झे हंसीओ वा
भणति-सूत्रेऽस्माकमी दृष्ट, पुनरपि देवलोकान् दर्शयति, तेऽप्यर्णिकापुत्रैः तस्यै कथिताः, प्रनजिता, देवस्य पारिणामिकी बुद्धिः ॥ उदितोदयःपुस्मिताले नगरे उदितोदयो राजा श्रीकान्ता देवी, दे भपि श्रावको, परिवाजिका पराजिता दासीभिमुखमकटिकाभिविंडम्बिता निष्काशिता, प्रवेषमापना, वाराणस्यां धर्मरुची राजा, तत्र गता, फलपटिकायां श्रीकान्ताया रूप लिखित्वा दर्शयति धर्मरुचे राज्ञः, सोऽयुपपन्नः, दूतं विसर्जयति, प्रतिहत्तोऽपमानितो | निष्काशितः, तहा सर्वबलेनागतः, नगर रोधयति, उदितोदयश्चिन्तयति-कितावता जनायेण कृतेन ?, उपवासं करोति, वैश्रवणेन देवेन सनगरः संहृतः। | उदितोदयख पारिणा मिकी बुद्धिः ॥ साधुश्च नन्दिपेण इति, श्रेणिकपुत्रो नन्दिपेणः, शिष्यत्तस्वावधावनोत्प्रेक्षी, तस्य चिन्ता (जाता) भगवान् यदि | राजगृहं यायात् तहिं देवीरन्यांश्च सातिशयान् प्रेक्ष्क्ष यदि स्थिरो भवेदिति, भद्दारकच गतः, श्रेणिकः पुनर्निर्गच्छति सान्तःपुरः, अन्ये च कुमाराः साम्तःपुराः, नन्दिषेणख अन्तःपुरं श्वेताम्बरबसनं पद्मिनीमध्ये हस्य इव सेतं परवरणं
अनुक्रम
[१]
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~420~