________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...]
प्रत सूत्रांक
मारिजउ, दिण्णो तीसे चेव, मंतिस्स उप्पत्तिया बुद्धी ॥ महुसित्थे-सित्थगकरो, कोलगिणी उम्भामिया, तीए य जालीए निहुवणहियाए उवरिं भामरं पडुप्पाइयं, पच्छा भत्तारो किणतो वारिओ-मा किणिहिसि, अहं ते भामर दंसेमि, गयाणि
जालिं, न दीसइ, तओ तंतुवायपुत्तीए तेणेव विहिणा ठाइऊण दरिसियं, णाया यऽणेण जहा-उन्भामियत्ति, कहमन्नहेहै यमेवं भवइत्ति, तस्स उप्पत्तिया बुद्धी । मुद्दिया-पुरोहिओ निक्खेवए घेत्तूण अन्नेसिं देइ, अन्नया दमएण ठवियं, |पडिआगयस्स ण देइ, पिसाओ जाओ, अमचो विहीए जाइ, भणइ-देहि भो पुरोहिया! ते मम सहस्संति, तस्स किवा
जाया, रण्णो कहिय, राइणा पुरोहिओ भणिओ-देहि, भणइ-न देमी, न गेण्हामि, रण्णा दमगो सबं सपञ्चयं दिवसमु| हुत्तठवणपासपरिवत्तिमाइ पुच्छिमओ, अन्नया जूयं रमइ रायाए समं, णाममुद्दागहणं, रायाए अलक्खं गहाय मणुस्सस्स हत्थे दिण्णा, अमुगंमि काले साहस्सो नउलगो दमगेण ठविओ तं देहि, इमं अभिन्नाणं, दिन्नो आणिओ, अन्नेसिं
Ca
-
अनुक्रम
--
मारयत, दत्तरतस्या एव, मत्रिण औत्पत्तिकी बुद्धिः । मधुसिक्यम्-सिक्थकरः, कोलिकी उहामिका, तया च जाल्यो निधुवनस्थितयोपरि नाम जातं, पश्चाजर्चा कीणन् वारितः-मा क्रीणाहीति, अहं ते नामरं दर्शयामि, गतौ जाल्या, न दृश्यते, ततः तन्तुवायपुध्या तेनैव विधिना स्थित्वा दर्शितं, ज्ञाता चानेन पयोहामिकेति, कथमन्यथा एतदेवं भवेदिति, तस्मात्पत्तिकी बुद्धिः । मुद्रिका-पुरोहितो न्यासान् गृहीत्वाऽन्येषां न ददाति, अन्यदा नमकेण स्थापित, मत्यागताय न वदाति, विह्वलो जातः, अमात्यो चीथ्यां याति, भणति-दापय भोः ! पुरोहितात्तन्मम सहसमिति, तस्य कृपा जाता, राज्ञे कथितं, राज्ञा पुरोहितो भणितः-देहि, भणति-न ददामि, न गृशामि, राज्ञा दमकः सर्व सप्रत्ययं दिवसमुहूर्तस्थापनापाचवादि पृष्टः, अन्यदा यूतं रमते राज्ञा समं, नाममुद्राप्रदणे, राज्ञाऽलक्षं गृहीवा मनुष्यस्य हस्ते या अमुमिन् काले साहस्रो नकलको प्रमण स्थापितसं देहि हदमभिज्ञान. दत्त मानीतः, अन्येषां
15024*42.
JAMEairates
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~402~