________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
आवश्यकसीसं छिपणं रामस्स, पच्छा तेण सुभोमेण माणेणं एकवीसं वारा निबंभणा पुहवी कया, गम्भावि फालिया ॥ एवंविधPI
नमस्कार. हारिभ-1 दमानं नामयन्त इत्यादि पूर्ववत् । माया चतुर्विधा, कर्मद्रव्यमाया योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यमाया निधाना
वि०१ द्रीया
दिप्रयुक्तानि द्रव्याणि, भावमाया तत्कर्मविपाकलक्षणा, तस्याश्चैते भेदा:- मायावलेहिगोमुत्तिमिंदसिंगघणसिमूलसमा ॥३९३॥ मायाए उदाहरणं पंडरजा-जहा तीए भत्तपञ्चक्खाइयाए पूयाणिमित्तं तिन्नि वारे लोगो आवाहिओ, तं आयरिएहिं नाय
आलोआविया, ततियं च णालोविया, भणइ-एस पुबम्भासेणागच्छइ, सा य मायासल्लदोसेण किम्बिसगा जाया, एरिसी दुरंता मायेति ॥ अहवा सवंगसुंदरित्ति, बसंतपुरं णयरं, जियसत्तू राया, धणवईधणावहा भायरो सेट्ठी, धणसिरी य से भगिणी, सा य बालरंडा परलोगरया य, पच्छा मासकप्पागयधम्मघोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सा पबइउमिच्छइ, ते तं संसारनेहेणं न देंति, सा य धम्मवयं खद्धं खर्च करेइ,भाउज्जायाओ से कुरुकुरायंति, तीए|
SESSA
प्रत
सूत्रांक
%256
अनुक्रम
[१]
शीर्ष छिनं रामस्व, पश्चात्तेन मुभूमेन मानेनेकविंशति वारान निवांझणा पृथ्वी कृता, गर्भो अपि पाटिताः । २ माया अबलेमगोमूत्रिकामेषशकच-161 नबंशीमूलसमा । मायायामुदाहरणं पण्ड्वायाँ (पाण्डुराया)-पथा तया प्रत्याख्यातभकया पूजानिमित्तं श्रीन बारान् कोकः आहूतः, तद् आचार्शातम् , आलोचिता, तृतीयं च नाकोधिता, भणनि-एष पूर्वाभ्यासेनागच्छति, सा च मायाशल्यदोषेण किस्विपिकी जावा, इंशी तुरन्ता मायेति । अथवा सर्वासुन्दरीति, | वसन्तपुरं नगर, जितशत्रू राजा धनपतिर्धनावहो प्रातरौ श्रेष्ठिनी, धनश्रीश्च तयोभंगिनी, सा च वालरण्डा परलोकरवा च, पत्रात मासकस्यागतधर्मवोषाचार्यसकायो प्रतिवद्धा, भातरावपि बेहेन (तस्याः बेहेन) तथैव, सा प्रवजितुमिच्छति, तौ ता संसारखेहेन न ददाते, सा च धर्मव्ययं मधुरं प्रचुर | करोति, भ्रातृजाये किसीसः, तया
॥३९॥
aajaneiorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: मायाकषाय संबंधे पांडु आर्या तथा सर्वांगसुन्दरी-कथा
~347~