________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
(४०)
*
आवश्यक- सो तेहिं न खोभिओ, अन्ने भणंति-*सावओ भत्तपञ्चक्खाइओ, ते सिद्धपुत्तरूवेणं गया, अइसए साहिति, भणति य-टिनमस्कार हारिभ- 18|मा इमं करेहि जहा चिरं जीवियधं, सो भणइ-बहुओ मे धम्मो होहीति, न सको खोभे । गया जमदग्गिस्स मूलं, सउ
वि०१ दीया ताणरूवाणि कयाणि, कुच्चे से घरओ कओ, सउणओ भणइ-भद्दे ! जामि हिमवंत, सा न देइ मा ण एहिसित्ति, सो सवहे 8 ॥३९॥
करेइ-गोधायकाइ जहा एमित्ति, सा भणइ-न एएहिं पत्तियामित्ति, जइ एयस्स रिसिस्स दुक्कियं पियसित्ति तो ते विसजेमि, सो रुडो, तेण दोवि दोहिंवि हत्थेहिं गहियाणि, पुच्छियाणि भणति-महरिसि! अणवच्चोसित्ति, सो भणइ-सच्चयं, खोभिओ, एवं सो सावगो जाओ देवो । इमोऽवि ताओ आयावणाउ ओत्तिन्नो मिगकोडगं णयरं जाइ, तत्थ जियसनू राया. सो उहिओ-किं देमि?, धूयं देहित्ति, तस्स धूयासयं, जा तुम इच्छद सा तुज्झत्ति, कनंतेउरंगओ, ताहिं दवण| निच्छदं न लजिसित्ति भणिओ, ताओ खुजीकयाओ, तत्थेगा रेणुएणं रमइ तस्स धूया, तीए णेणं फलं पणामिय,
-*-
*
स ताभ्यां न क्षोभितः, भन्ये भणन्ति-श्रावको भक्तप्रत्याख्यायका, तो सिद्धपुत्ररूपेण गती, अतिशयान् कथयतः, भणतन-मा इमं कार्षीः यथा | चिरं जीवितम्यं, स भणति-बहुमें धर्मो भविष्यति, न शक्यः (कः)क्षोभयितुं । गती जमद मूलं, शकुनरूपे कृते, कूचें तस्य गृहं कृतं, शकुनको भणतिभने । पामि हिमवन्तं, सान ददाति मा न गा इति, स शपथान् करोति-गोधातकादीन् यथैष्यामीति, सा भणति-मैतः प्रत्येमि इति, पपेतस्य रूपे?कृतं पिबसीति तदा त्वां विसजामि, स रुष्टः, तेन द्वावपि द्वाभ्यामपि हस्ताभ्यां गृहीती, पृष्टौ भणतः-मह! मनपसोऽसीति, स भणति-सत्यं, क्षोभितः, एवं स श्रावको जासो देवः । अयमपि तस्खा आतापनाया अवती! मृगकोष्ठकं नगरं याति, तत्र जितशबू राजा, स स्थितः-किं ददामि !, दुहितरं देहीति, तस्व दुहितशत, या स्वामिच्छति सा तवेति, कन्थान्तापुरं गतः, ताभिदृष्ट्वा निष्टतं, न जसीति भणिसः, ताः कुम्जीकृताः, तत्रैका रेणी रमते तस्य दुहिता, तस्यै ४ अनेन फलं दत्तम् , * नेदं वाक्यं प्रत्यन्तरे
॥३९॥'
JABERatus
wnlanmiarayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~343~