________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९०२], भाष्यं [१५१...]
Jहरायातं च वस्तुद्वारं विस्तरतो व्याख्यायत इति, तत्रानन्तरोक्तं गाथाशकलं व्याख्यातमेव, नवरं तत्र यदुक्तं तेषां वस्तु- नमस्कार. हारिभ-IIत्वेऽयं हेतु' रिति, स खल्विदानी हेतुरुच्यते, तत्रेयं गाथा
वि०१ द्रीया
मग्गे १ अविप्पणासो २ आयारे ३ विणयया ४ सहायत्तं ५। पंचविहनमुकार करेमि एएहिँ हेऊहिं ।।९०३॥ ॥३८॥18I व्याख्या-मार्गः अविप्रणाशः आचारः विनयता सहायत्वम् अहंदादीनां नमस्कारार्हत्वे एते हेतवः, यदाह-पञ्चवि
दाधनमस्कार करोमि एभिर्हेतुभिरिति गाथासमासार्थः । इयमत्र भावना-अर्हतां नमस्कारार्हत्वे मार्गः-सम्यग्दर्शनादिल-18
क्षणो हेतुः, यस्मादसौ तैः प्रदर्शितस्तस्माच्च मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति । सिद्धानां तु नमस्काराहत्वेऽविप्रणाशः, शाश्वतत्वं हेतुः, तथाहि-तदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते । आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतुः, तथाहि-तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति । उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान प्राप्य कर्मविनयनसमर्थविनयवन्तो (प्र)भवन्ति देहिन इति । साधूनां तु नमस्काराईत्वे सहायत्वं हेतुः, यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति गाथार्थः ॥ ९०३ ॥ एवं तावत्समासेनाहदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः R ॥३८३॥ साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाहअडवीइ देसिअसं १ तहेव निजामया समुइमि २ । छक्कायरक्खणहा महगोवा तेण वुचंति ३ ॥ ९०४ ॥
4
CỐC CỐC
JAINEaurat
T
handioraryam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~327