________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९२], भाष्यं [१५१...]
प्रत
सूत्रांक
आवश्यक- अष्टौ भङ्गा भवन्ति, तद्यथा-जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्य चाजीवस्य च ५ जीवस्य चाजी-13 नमस्कार. हारिभ- वानां च ६ जीवानामजीवस्य च ७ जीवानामजीवानां च ८, अत्रोदाहरणानि-"जीवस्स सो जिणस्स व अज्जीवस्स उ जि-1 वि०१ द्रीया गिदपडिमाए । जीवाण जतीणं पिव अज्जीवाणं तु पडिमाणं ॥१॥जीवस्साजीवस्स य जइणो विवस्स चेगओ समयं । जीव
हस्साजीवाण य जइणो पडिमाण चेगस्थं ॥ २॥ जीवाणमजीवस्स य जईण विवस्स चेगओ समयं । जीवाणमजीवाण ॥१८॥
*य जईण पडिमाण गत्थं ॥३॥" सतहमतं तु नमःसामान्यमानं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च ।
तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्तु शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भझं प्रतिपद्यते, ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनर्थान्तरत्वात् कर्तृस्वामिक एव, शब्दादिमतमपीदमेव, केवलमुपयुक्तकर्तृस्वामिकोऽसी, तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तेः, शब्दक्रियाव्यभिचारात, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः॥ ८९२ ।। कस्येति गतं, केन?|| इत्यधुना निरूप्यते-केन साधनेन साध्यते नमस्कारः, तत्रेय गाथानाणावरणिजस्स य देसणमोहस्स तह खओवसमे । (दा०३) जीवमजीवे अट्ठसुभगेसुउ होइ सब्वत्थ ।।८९३ ३८०॥
जीवस्य स जिनस्यैव अजीवस्य तु जिनेन्द्रप्रतिमायाः । जीवानां यत्तीनामपि अजीवानां तु प्रतिमानाम् ॥ १॥ जीवसाजीवस्य च यतेविम्यस्य चकतः समकम् । जीवसाजीवानां च यतेः प्रतिमानो चैकत्र ॥१॥जीवानामजीवख च यतीना दिमाख चैकतः समकम् । जीवानामजीवानां च यतीनां प्रतिमानां चैका ॥३॥
CSCRes
अनुक्रम
[१]
Swjanmorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~321