________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
आवश्यकता एवं सो सबिछडीए उवगिजमाणो आगओ, तओ एरावणं विलग्गो चेव तिक्खुत्तो आदाहिणं पयाहिणं सामि करेइ, ताहे
ताह हारिभद्रीसो हत्थी अग्गपादेहिं भूमीए ठिओ, ताहे तस्स हथिस्स दसष्णकूडे पचते देवताप्पसाएण अग्गपायाणि उहिताणि, तओ से
यवृत्तिः ॥२५॥ीणाम कतं गयग्गपादगोत्ति, ताहे सो दसण्णभद्दो चिंतेइ-एरिसा कओ अम्हाणं इहित्ति , अहो कएलमोऽणेण धम्मो,18विभागः१
अहमवि करेमि, ताहे सो सब छड्डेऊण पवइओ। एवं इड्डीए सामाइयं लहइ १०। इयाणिं असक्कारेणं, एगो धिज्जाइओ तहास्वाणं थेराणं अंतिए धम्म सोचा समहिलिओ पवइओ, उग्गं २ पवर्ज करेंति, णवरमवरोप्पर पीती ण ओसरइ, महिला मणागं घिजाइणित्ति गधमुबहति, मरिऊण देवलोयं गयाणि, जहाउगं भुत्तं । अतो य इलावद्भणे णगरे इलादेवया, तं एगा सत्यवाही पुत्तकामा ओलग्गति, सो चविऊण पुत्तो से जाओ, णामं च से कयं इलापुत्तो त्ति, इयरीवि गवदोसेणं तओ चुया लेखगकुले उप्पण्णा, दोऽवि जोवणं पत्ताणि, अण्णया तेण सा लेखगचेडी दिवा, पुषभवरागेण अज्झोववण्णो,
एवं स सर्वध्योपगीयमान आगतः, तत ऐरावणे विक्रम एव निकृष्व भादक्षिणप्रदक्षिणं स्वामिनं करोति, तदा स हस्ती अग्रपादैः भूमौ स्थितः, सदा तस्य हस्तिनो दशार्णकूरे पर्वते देवताप्रसादेन अप्रपादा उत्थिताः, वतस्तस्य कृतं नाम गजाप्रपादक इति, तदा स दाणभचिन्तयति-ईशा कुतोऽस्माकमृद्धिरिति भहो तोऽनेन धर्मः, अहमपि करोमि, तदा स सर्व त्यक्त्वा प्रबजितः । एवममा सामायिक लभ्यते । इदानीमसरकारेण-एको धिग्जातीयक्षथारूपाणां स्थविरणामन्तिके धमै श्रुत्वा समहिला प्रवजितः, जामुना प्रवज्यां कुरुतः, नवरं परस्परं प्रीति पसरति, महेला धिरजातीयेति मनाक गई. मुदाति, मुस्खा देवलोकं गतौ, यथायुष्क भुक्तम् । इतवेलावर्धने नगरे इलादेवता, तामेका सार्थवाही पुत्रकामाऽवलगति, स युवा पुत्रस्तस्य जातः, नाम ! च तस्य कृतमिलापुत्र इति, इतरापि गर्वदोषेण ततब्युता सहकले उत्पन्ना, द्वावपि यौवनं प्राप्ती, अन्यदा तेन सा लचकपेटी दृष्टा, पूर्वभवरागेणाभ्युपपाः,*
॥३५९॥
JAMES
S
amitrayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~279~