________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
(४०)
आवश्यकताहे भणति-'यं दृष्ट्वा वर्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः ॥ १॥ यं दृष्ट्वा वर्धते हारिभद्री॥३५॥
स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववान्धवः ॥२॥ ताहे सो भणइ-भगवं ? पवावेह एय?, बादंतियवृत्तिः विसजिओ पबइओ। तेसिं आयरियाण सगासे भायावि से णेहाणुरागेण पवइओ, ते साहू जाया इरियासमिया, अणि-|
विभागः१ स्सितं तवं करति, ताहे सो तत्थ णिदाणं करेइ-जइ अस्थि इमस्स तवणियमसंजमस्स फलं तो आगमेस्साणं जणमणणयणाणंदो भवामि, घोरं तवं करेत्ता देवलोयं गओ। ततो चुओ वसुदेवपुत्तो वासुदेवो जाओ, इयरोऽवि बलदेवो, एवं तेण वसणेण सामाइयं लद्धं ७ । उस्सवे, एगमि पच्चंतियगामे आभीराणि, ताणि साहणं पासे धम्मं सुणेति, ताहे देवलोए वणेति, एवं तेसिं अस्थि धम्मे सुबुद्धी । अण्णदा कयाइ इंदमहे वा अण्णमि वा उस्सवे गयाणि णगरि, जारिसा बारवइ, तत्थ लोयं पासन्ति मंडितपसाहियं सुगंधं विचित्तणेवत्थं, ताणि तं दद्दूण भणंति-एस सो देवलोओ जो साहहिं वण्णिओ,
436-4-5%-4-%
तदा भणति-सदा स भणति-भगवन् ! प्रमाजयैनी, बादमिति, विसृष्टः प्रबजितः । तेषामाचार्याणां सकाशे भाताऽपि तस्य स्नेहानुरागेण प्रमजितः। | तौ साधू जाती ईयांसमिती, अनिश्चितं तपः कुरुतः, तदा स तत्र निदानं करोति-पधति अस्प तपोनियमसंयमस्य फलं तदायत्वां जनमनोनयनानन्दो भवेयं, घोरं तपः कृत्वा देवलोकं गतः । ततश्युत्तो वसुदेवपुत्रो वासुदेवो जातः, इतरोऽपि बलदेवः, एवं तेन व्यसनेन सामायिक झन्धम् । बरसके, एकस्मिन् प्रता-18
||B५८॥ म्तग्रामे आभीराः, ते साधूनां पार्वे धर्म शूग्वन्ति, तदा देवलोकान् वर्णयन्ति, एवं तेषामति धर्मे सुवृद्धिः । अन्यदा कदाचित् इन्दमहे वाऽन्यस्मिन्बोत्सवे गता नगरी, बादशा द्वारिका, तत्र लोकं पश्यन्ति मण्डितप्रसाधितं सुगन्धं विचित्रनेपथ्यं, ते तं दृष्ट्वा भणन्ति-एष स देवलोको यः साधुभिर्वर्णितः
SINER
a na
daniorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~277