________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति : [८४७], भाष्यं [१५०...]
पूएमि तो धम्मो होहिति, तस्स सुस्सूसं पकतो । अण्णता तस्स भोइओ, तस्सवि अण्णो, तस्सवि अण्णो, जाप सेणिय |रायाणं ओलग्गिउमारद्धो, सामी समोसढो, सेणिओ इड्डीए गंतुण वंदति, ताहे सो सामि भणति-अहं तुम्भे ओलग्गामि?, सामिणा भणित--अहं रयहरणपडिग्गहमत्ताए ओलग्गिजामि, ताणं सुणणाए संबुद्धो, एवं विणएण सामाइय लब्भति५ । इदानी विभंगेण लब्भति, जधा-अस्थि मगधाजणवए सिवो राया, तस्स धणधन्नहिरण्णाइ पइदियहं वहुति, चिंता जाया-अत्थि धम्मफलंति, तो महं हिरण्णादि वहृति, ता पुण्णं करेमित्तिकलिऊण भोयणं कारितं, दाणं च णेण |दिण्णं, ततो पुत्तं रज्जे ठवेऊण सकततंबमयभिक्खाभायणकडुच्छुगोवगरणो दिसापोक्खियतावसाण मज्झे तावसो जातो,
छहमातो परिसडियपंडुपत्ताणि आणिऊण आहारेति, एवं से चिट्ठमाणस्स कालेण विभंगणाणं समुप्पन्न संखेजदीवसमुद्दविसयं, ततो णगरमागंतूण जधोवलद्धे भावे पण्णवेति । अण्णता साधवो दिडा, तेसिं किरियाकलावं विभंगाणुसारेण
पूजयामि ततो धर्मो भविष्यति, तस्य शुश्रूषां प्रकृतः । अन्यदा तस्स भोजिका, तस्याप्यम्यः, तस्याप्यन्यः यावच्छ्रेणिक राजानमवलगितुमारब्धः, स्वामी समवस्तः, श्रेणिक सा गत्वा वन्दते, तदा स स्वामिन भणति-अहं स्वामवलगामि, स्वामिना भणितम्-मई रजोहरणप्रतिग्रहमात्रयाऽवलग्ये, तेषां श्रवणेन संबुद्धः । एवं विनयेन सामायिक लभ्यते । इदानी विभङ्गेन लभ्यते, यथाऽस्ति मगधाजनपदे शिवो राजा, तस्य धनधान्य हिरण्यादि प्रतिदिवसं वर्धते, चिन्ता जाता-भस्ति धर्मफलमिति, ततो मम हिरण्यादि वर्धते, तत् पुण्यं करोमीति कलायित्वा भोजनं कारितं, दानं चानेन दस, ततः पुत्र राज्य स्थापयिष्या ख
तताम्रमयभिक्षाभाजनकहुन्छुकोपकरणो दिक्योक्षिततापसानो मध्ये तापसो जातः, षष्टमात् परिशटितपाण्डुपत्राणि आनीय आहारयति, एवं तस्य | प्रतिष्ठतः कालेन विज्ञानं समुपन संख्येयद्वीपसमुद्रविषयं, ततो नगरमागत यथोपलब्धान भावान प्रशापयति । भन्यदा साधको दृष्टाः, तेषां क्रियाक
लापं विभङ्गानुसारेण
JAMERIENMImhind
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~272