________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
विभाग:१
आवश्यक-चिरणडओ, ताओ तस्स लाइताओ, तत्थवि चारस वरिसाणि अच्छति, तस्थ एकेकाए चत्तारि पंच चेडरूवाणिहारिभद्री
जाताणि, थेरीए भणित-एत्ताहे णिच्छुभतु, ताओ ण तरंति धरितुं, ताधे ताहि संबलमोदगा कता, अंतोयवृत्ति ॥३५४॥
रयणाण भरिता, वरं से एयं पाओग्गं होति, ताधे वियर्ड पाएत्ता ताए चेव देवउलियाए ओसीसए से संपलं ठवेत्ता पडियागता, सोऽवि सीतलएण पवणेणं संबुद्धो पभातं च, सोवि सत्थो तद्दिवस मागतो, इमाएवि गवेसओ पेसिओ, ताहे उडवित्ता घर णीतो, भज्जा से संभमेण उहिता, संवले गहितं, पविट्ठो, अभंगादीणि करेति, पुत्तो य से तदा गम्भि-10 णीए जातो, सो एकारसवरिसो जाओ, लेहसालाओ आगतोरोयति-देहि मे भत्तं, मा उवज्झाएण हम्मिहामित्ति, ताए ताओ संबलथइयातो मोयगो दिण्णो, णिग्गतो खायंतो, तत्थ रयणं पासति, लेहचेडएहिं दिई, तेहिं पूवियस्स दिण्णं, दिवे दिवे अम्ह पोलियाओ देहित्ति, इमोवि जिमिते मोयगे भिंदति, तेण दिवाणि, भणति-सुंकभएण कताणि, तेहिं रयणेहिं तहेव
चिरनष्टः, तास्तस्मिन् लग्नाः, तत्रापि द्वादश वर्षाणि तिष्ठति, तत्रैकैकस्याश्चत्वारः पत्र पुत्रा जाताः, स्थविरया भणितम्-अधुना निष्काशषन्त, |तान धतुं शक्नुवन्ति, तदा तामिः शम्मलमोदकाः कृताः, अन्तो स्वेन भूताः, वरं तखैतत् प्रायोग्यं भवति, तदा विकटं पाययित्वा नखामेव देवकुलिकायामुच्चीर्षके सख शम्बलं स्थापयित्वा प्रत्यागता, सोऽपि शीतलेन पवनेन संबुद्धः प्रभातं च, सोऽपि सार्थस्तस्मिन् दिवसे भागता, अनषाऽपि गवेषका प्रेषितः, तदोत्थाप्य गृहं नीतः, भार्या तख संभ्रमेण उस्थिता, वाम्बलं गृहीतं, प्रविष्टः, अभ्यशादीनि करोति, पुत्रश्च तस्य तदा गर्भिण्या जातः, स एकादशवार्षिको जातः, लेखशाकावा मागतो रोदिति-देहि मा भक्कं मोपाध्यायेन पानिपम्, तया तस्याः शम्बलस्थमिकातो मोदको दत्तः, निर्गतः खादन् , तन्त्र रसं पश्यति, लेखदारकैर्दष्टं, तैरापूपिकाय दत्त, दिवसे दिवसेज्माकं पोलिका दचा इति, अवमपि जिमिते मोदकान् भिनत्ति, तेन एष्टानि, भणति-शुस्कभयेन कृतानि, तैरनेस्तयैव
४॥३५४॥
MENTarrom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~269~