________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५५८], भाष्यं [११५...]
व्याख्या-'तीर्थ' गणधरस्तस्मिन् स्थिते सति 'अतिसेससंजय'त्ति अतिशयिनः संयताः, तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः ।। ५५८ ॥ अवयवार्थप्रतिपादनाय आहकेवलिको तिजण जिणं तिस्थपणामं च मग्गओ तस्स । मणमादीचि णमंता वयंति सहाणसट्ठाणं ॥ ५५९॥ | व्याख्या-केवलिनः 'त्रिगुणं' त्रिःप्रदक्षिणीकृत्य 'जिनं तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः तस्य' तीर्थस्य गणधरस्य । | निषीदन्तीति क्रियाध्याहारः, 'मणमाईवि नमंता वयंति सट्ठाणसठ्ठाण'ति मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध | तीर्थ केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति । आदिशब्दान्निरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनःपर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमयोऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निपीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेच्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथम भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्याय-6 ज्ञान्यादयोऽपि नमन्तो प्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः ।। ५५९ ॥ भवणवई जोइसिया बोद्धव्या वाणमंतरसुरा य । वेमाणिया य मणुया पयाहिणं जंच निस्साए ॥५६॥ | व्याख्या-भवनपतयः ज्योतिष्का बोद्धच्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्ध साधूंश्च यथोपन्यासमेवोत्तर-1 पश्चिमे पान्य तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् खियश्चास्य, चशब्दस्य व्यवहित उपन्यासःट किम् ?-'पयाहिणं' प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्व दिग्भागे यथासंख्यमेव तिष्ठन्तीति ॥५६०॥ अत्र च
POIDrary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~26~