________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं -/गाथा-], नियुक्ति: [८०९], भाष्यं [१५०...]
4569
आवश्यक
॥३३०॥
-51
2-5
Ta Ta
व्याख्या सामायिक एवं कृते सति श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वात् कर्मवेदक हारिभद्रीइत्यर्थः, अनेन कारणेन 'बहुशः' अनेकधा सामायिक कुर्यादिति गाथार्थः ॥ किश
| यवृत्तिः जीवो पमायबहुलो बहुसोऽवि अ बहुबिहेसु अत्थेसुं। एएण कारणेणं बहुसो सामाइयं कुजा ॥ ८०२॥
IN विभागा१ व्याख्या-जीवः प्रमादबहुल: 'बहुशः' अनेकधाऽपि च बहुविधेष्वर्थेषु-शब्दादिषु प्रमादवांश्चैकान्तेनाशुभवन्धक एव, अतोऽनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्-मध्यस्थो भूयादिति गाधार्थः ॥ द्वारं ॥ साम्प्रतं सङ्ग्रेपेण सामायिकवतो मध्यस्थस्य लक्षणमभिधित्सुराहजो णवि बट्टा रागे णवि दोसे दोण्ह मज्सयारंमि । सो होइ उ मज्नत्थो सेसा सब्वे अमज्झत्था ।। ८०३ ॥ ___ व्याख्या-यो नापि वर्तते रागे नापि द्वेष, किं तर्हि:-'दोण्ह मझयारंमि' द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, शेषाः सर्वेऽमध्यस्था इति गाथार्थः ॥ द्वारं ॥ साम्प्रतं व किं सामायिकमिति निरूपयन द्वारगाथात्रयमाहखेत्तदिसाकालगइभवियसपिणऊसासदिहिमाहारे । पजत्तमुत्तजम्म हितिवयसपणाकसायाऊ ॥ ८०४॥ णाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेसा परिणामे वेयणा समुग्धाय कम्मे य ।। ८०५ ॥ णिब्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चंकम्मतेय किं कहियं ॥८०६॥ दारगाहाओ
॥३३०॥ ___ व्याख्या-आसां समुदायार्थः क्षेत्रदिकालगतिभव्यसंज्ञिउच्छासदृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीय, किंक सामायिकमिति योगा, तथा पर्याप्त सुप्तजन्मस्थितिवेदसंज्ञाकपायायूंषि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थानसंहननमा-15
SCSCSCRIOCACCE%ACSC
-
-
JAMEaurahmaNEL
RIBaram
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~221~