________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [-], मूलं [- / गाथा-], निर्युक्तिः [७८३...], भाष्यं [ १४४]
आवश्यक- ४ प्रत्याख्याने तत् प्रत्याख्यानं 'दुष्टम्' अशोभनं किमिति ?, यतस्तत्र 'आससा होइ' त्ति अनुस्वारलोपादाशंसा भवति, प्रयोगश्च यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं, परिमाणपरिच्छिन्नावधित्वात्, श्वः सूर्योदयात् परतः पारयि॥३२२॥ व्यामीत्युपवासप्रत्याख्यानवत् तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः, आशंसारहितत्वात्, तीरितादिविशुद्धोपवासादि| वदिति गाथार्थः ॥ एवं पन्नवेंतो विंझेण भणिओ-न होति एवं एवं जं तुमे भणियं, सुण, एत्थंतरंमि य जं तस्स अवसेसं नवमपुचस्स तं समत्तं ततो सो अभिनिवेसेण पूसमित्तस्यासं चैव गंतूण भणइ-अण्णा आयरिएहिं भणियं अन्नहा तुमं पण्णवेसि ॥ उपन्यस्तश्चानेन तत्पुरतः स्वपक्षः, तत्राऽऽचार्य आह- ननु यदुक्तं भवता - 'यावज्जीवं कृतावधिप्रत्याख्यानमाशंसादोपदुष्टमित्यादि एतदयुक्तं यतः कृतप्रत्याख्यानानां साधूनां नाशंसा-मृताः सेविष्याम इति, किन्तु मृतानां देवभवे मा भूद् व्रतभङ्ग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, कथम् ?, अपरिमाणमिति कोऽर्थः ?, किं यावच्छक्तिः उत अनागताद्धा आहोश्विदपरिच्छेदः १, यदि यावच्छक्तिरस्ति, एवं सति शक्तिमितकालावध्युपगमादस्मन्मतानुवाद एव, आशंसादोषोऽपि काल्पनिकस्तुल्यः, अनागताद्धापक्षेऽपि भवान्तरेऽवश्यंभावी व्रतभङ्गः, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषा इति । एवं आयरिएहिं भणिए न पडिवज्जइ, ततो जेऽवि
Educato
१ एवं प्रज्ञापयन् विन्ध्येन भणितः न भवत्येतत् एवं यच्वया भणितं शृणु, अत्रान्तरे च बसस्थावशिष्टं नयमपूर्वस्य तत्समानं ततः सोऽभिनिवेशेन पुष्पमित्रसकाशमेव गत्वा भगति अन्यथाऽऽचार्य भणितमन्यथा त्वं प्रज्ञापयसि २ एवमाचायें मेणिते न प्रतिपद्यते, ततो येऽपि
For Parts Use Only
हारिभद्रीयवृत्तिः विभागः १
~205~
॥ ३२२ ॥
ancibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः