________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
दिपवयंति जइ वच्चा, सो तस्स न पत्तियइ, जइ ताणि पवयंति तो तुम पढमं पञ्चजाहि, सो पबइओ, अग्झाइओ य, अज-14
रक्खितो जविएसु अतीव घोलिओ पुच्छइ-भगवं ! दसमस्स पुवस्स कि सेसं १, तत्थ बिंदुसमुद्दसरिसवमंदरेहिं दिइंत | करेंति, बिंदुमेत्तं गतं ते समुद्दो अच्छइ, ताहे सो विसादमावण्णो, कत्तो मम सत्ती एयस्स पारं गंतुं ?, ताहे आपुच्छइभगवमहं वच्चामि ?, एस मम भाया आगतो, ते भणंति-अज्झाहि ताव, एवं सो निश्चमेव आपुच्छइ, तओ अज्जवइरा | उवउत्ता-किं ममातो चेव एयं वोच्छिजंतर्ग, ताहे अणेण नातं-जहा मम थोवं आउं, न य पुणो एस एहिति, अतो महिंतो वोच्छिजिहिति दसमपुर्व, ततोऽणेण विसजिओ, पढिओ दसपुरं गतो। वइरसामीऽवि दक्षिणावहे विहरंति.IN तसिं सिंभाधियं जातं. ततोऽणे साह भणिया-ममारिहं सुंठि आणेह, तेहिं आणीया, सा तेण कण्णे ठविता. जेमतो आसादेहामित्ति, तं च पम्हुई, ताहे बियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं पडियं, तेसिं उवओगो जातो
3G-NCRACCAR
नशान्ति यदि प्रजसि, स तख न प्रवेति, यदि ते प्रवजम्ति तदा त्वं प्रथम प्रव्रज, स प्रश्नजितः, अधीता, आर्थरक्षितो यविकेषु अतीव पूर्णितः पृच्छतिभगवन् ! दशमस्य पूर्व विशेष, तत्र बिन्दुसमुद्रसर्पपमन्दरैः दृष्टान् कुर्वन्ति, विन्दुमात्रं गतं तव समुद्रतिष्ठति, तदा स विषादमापनः, कुतो मम शक्तिः एतस्य पार गर्नु , तदा भारछति-भगवन् ! अहं ब्रजामि, एष मम भ्राता आगतः, ते भगन्ति-अधीव तावत्, एवं स नित्यमेव आपृच्छति, तत मार्यवज्रा उपयुक्ताः-किंमदेवैतत् म्युच्छरस्यति , तदा अनेन ज्ञात-पथा ममायुः स्तोक, च च पुनरेष आयास्यति, भत्तो मत् म्युच्छेस्पति दयाम पूर्व, ततोऽनेन विसृष्टः, प्रस्थितो दशपुरं गतः । वनस्वाम्यपि दक्षिणापये विहरन्ति, तेषां श्लेष्माधिक्यं जातं, ततोऽमीभिः साथयो भणिता:-ममाही सुण्ठीमानयत, तैरानीता, सा तैः करें स्थापिता, जेमन भास्वादयिष्यामीति, तच्च विस्मृतं, तदा विकाले आवश्यकं कुर्वतो मुस्खपोतिकमा चालिता पतिता, तेषामुपयोगो जातः
JainEa
s
ational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~166~