________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [७७१], भाष्यं [१२३...]
B
भणइ अधारेअब्धा न हु दायब्वा इमा मए विज्वा । अप्पिडिया उ मणुआ होहिंति अओ परं अन्ने ॥ ७७१ ॥
व्याख्या--'भणति च' इत्यस्य पूर्ववव्याख्या, 'धारयितव्या' प्रवचनोपकाराय न पुनर्दातव्या इयं मया विद्या, हुशब्दः पनःशब्दार्थः, किमिति ?-'अप्पिढिया उ मणुया होहिंति अतो परं अण्णे' अस्पर्द्धय एव मनुष्या भविष्यन्ति अतः परमन्ये । एच्या इति गाथार्थः ॥ ४८॥ सो भगवं एवं गुणविज्जाजुत्तो विहरंतो पुषदेसाओ उत्तरावहं गओ, तत्थ दुभिक्खं जायं, पंथावि वोच्छिणा, ताहे संघो उवागओ नित्थारेहित्ति, ताहे पडविजाए संघो चडिओ,तत्थ य सेजायरो चारीएगओ एड. ते य उप्पतिते पासइ,ताहे सो असियएण सिहं छिंदित्ता भणति-अहंपि भगवं! तुम्ह साहम्मिओ, ताहे सोऽपि लइओ इमं सुत्तं
सरतेण-'साहम्मियवच्छलंमि उज्जुया उज्जुया य सज्झाए। चरणकरणमि य तहा, तित्थस्स पभावणाए य॥१॥ ततो पच्छा 18| उप्पइओ भगवं पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थय सावया बहुया, तत्थ राया तच्चण्णिओसडओ, तत्थ अम्हच्चयाणं सड्ढयाणं तच्चण्णिओवासगाण य विरुद्धेण मल्लारुहणाणि वटुंति, सवत्थ ते उवासगा पराइज्जति, ताहे तेहिं राया पुष्पाणि
स भगवान् एवं गुणविद्यायुक्तो विहरन् पूर्वदेशात उत्तरापथं गतः, तत्र दुर्मितं जातं, पन्धानोऽपि व्युच्छिमाः, तदा सह पागतः निस्तारयेतिर (निस्तारयिष्यतीति), तदा पटविद्यया (द्यायां) सश्वटितः, तत्र च शय्यासरश्नाय गत आयाति, तांश्चोत्पतितान् पश्यति, नदास दारेण शिखा हिवा | भणति-अहमपि भगवन् ! तव साधर्मिकः, तदा सोऽपि कपित इदं सूत्रं स्मरता-'साधर्मिकवात्सल्ये उद्युक्का धुक्ताश्च स्वाध्याये । चरणकरणे च तथा तीर्थस्थG प्रभावनाय च ॥१॥ ततः पश्चादुत्पतितो भगवान् प्रातः पुरिका नगरी, तन सुभिक्षं, तत्र च श्रावका बहवः, तत्र च राजा तनिकः (बौद्धः) श्राबः, तत्रामाकीनानां श्राद्वानां तवनिकोपासकानां च विरुद्धतया माल्यारोहणानि वर्तन्ते, सर्वत्र ते उपासकाः पराजीयम्ते, तदा ते राज्ञा पुष्पाणि
HARASCHEESH
T
SIDE IN
Insorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~150~