________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Educator
[भाग-२९] “आवश्यक” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [७५० ], भाष्यं [१२३...]
केवलणाणित्ति अहं अरहा सामाइयं परिकहेई । तेसिंपि पचओ खलु सव्वष्णू तो निसामिति ॥ ७५० ॥ दारं ॥ व्याख्या - केवलज्ञानी अहमिति स्वप्रत्ययादर्द्दन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, 'तेषामपि श्रोतॄणां गणधरादीनां हृङ्गताशेषसंशयपरिच्छिया 'प्रत्ययः' अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कंश्चिदुक्तं- 'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तत्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १ ॥' इत्यादि, तयुदस्तं वेदितव्यम्, अन्यथा चतुर्वेदे पुरुषे लोकस्य तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचन सिद्ध्यादिषु, | अतः सञ्जातप्रत्यया 'निशामयन्ति' शृण्वन्तीति गाथार्थः ॥ गतं प्रत्ययद्वारम् इदानीं लक्षणद्वारावयवार्थप्रतिपादनायाहनामं ठवणा दविए सरिसे सामण्णलक्खणागारे । गइरागइ णाणत्ती निमित्त उप्पाय विगमे य ॥ ७५१ ॥
व्याख्या - लक्ष्यतेऽनेनेति लक्षणं-पदार्थस्वरूपं तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यदि धर्मास्तिकायादीनाम् इदमेव किञ्चिन्मात्रविशेषात्सादृश्यसामान्यादिलक्षणभेदतो निरूप्यते तत्र 'सरिसे' चि सादृश्यं लक्षणम्, इहत्यघटसदृशः पाटलिपुत्रको घट इति, 'सामन्नलक्खणं' ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां | सद्द्रव्यजीवमुक्तादिधर्मैः सामान्यमिति, 'आगारे' त्ति आक्रियतेऽनेनाभिप्रेतं ज्ञायत इत्याकारो वाह्यचेष्टरूपः, स एवाअन्तराकूत गमकरूपत्वालक्षणमिति, उक्तं च- "आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं
१] जीवपुल गतं गत्यादि, तस्य धर्मास्तिकायादिकार्यत्वात् तलक्षणता.
For Fans at Use Only
andbryg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~122~