________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७३४], भाष्यं [१२३...]
हारिभद्रीयवृत्तिः विभाग १
आवश्यक-विरोधः । अथवा प्रमाणकालोऽपि भावकाल एव, तस्याद्धाकालस्वरूपत्वादित्यलं विस्तरेणेति । 'उद्देसे निद्देसे ये त्याद्युपो-
द्घातनियुक्तिप्रतिबद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारमिति । साम्प्रतं यत्र क्षेत्रे भाषितं सामायिक तदजानन् प्रमाण- २७६॥
| कालस्य चानेकरूपत्वाद्विशेषमजानन गाथापश्चार्द्धमाह चोदकः-'खेतमि कमि काले विभासियं जिणवरिदेणं' ' इति | गाथार्थः ॥ चोदकप्रश्नोत्तरप्रतिपिपादयिषयाऽऽह
वइसाहसुहएकारसीऍ पुथ्वण्हदेसकालंमि । महसेणवणुज्जाणे अणंतर परंपर सेसं ॥७३४ ॥ व्याख्या-वैशाखशुद्धैकादश्यां 'पूर्वाह्नदेशकाले' प्रथमपौरुष्यामिति भावार्थः। कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नव्यत्ययेन निर्देशः । महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य, 'परम्परं सेसं' ति शेष क्षेत्रजातमधिकृत्य परम्प| रनिर्गमस्तस्येति, आह च भाष्यकार:-"खेत्तं महसेणवणोवलक्खियं जत्थ निग्गय पुधि । सामाइयमन्नेसु य परंपरविणिग्गमो तस्स ॥१॥" इति गाथार्थः ॥ गतं मूलद्वारगाथाद्वयप्रतिवद्धं क्षेत्रद्वारम् , इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गता व्याख्यातैव, ततश्च निर्गमद्वारव्याचिख्यासयाऽऽह-'नाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सा
निक्खेवो छविहो होई' ति येयं गायोपन्यस्ता अस्या एव भावनिर्गमप्रतिपादनायाह नियुकिकार:साखड्यंमि वद्दमाणस्स निग्गयं भयवओ जिणिदस्स । भावे खओवसमियंमि वहमाणेहिं तं गहियं ।। ७३५ ॥
व्याख्या-शायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्दः उभयथाऽप्यभिसम्बध्यते, भावे क्षायोप
क्षेत्र महासेनवनोपलक्षितं यत्र निर्गतं पूर्वम् । सामायिकमन्येषु च परम्परविनिर्गमस्तस्य ॥१॥
॥२७६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~113~