________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२२], भाष्यं [११४...]
X*
प्रत
सूत्रांक
मावश्यक-दसत्तो सुमंगलाए सणकुमार सुछेत्स एइ माहिंदो। पालग वाइलचणिए अमंगलं अपणो असिणा ॥ ५२२ ॥15 हारिभद्री॥२२५॥ | सामी ततो निग्गतूण सुमंगल नाम गामो तहिं गओ, तत्थ सर्णकुमारो एइ, वंदति पुच्छति य । ततो भगवं सुच्छित्तंबात
विभागः१ गओ, तत्थ माहिंदो पियं पुच्छओ एइ । ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, अमंगलन्तिकाऊण असिं गहाय पहाविओ एयस्स फलउत्ति, तत्थ सिद्धत्थेण सहत्थेण सीसं छिणं
चंपा वासावासं जक्खिदे साइदत्तपुच्छा य । वागरणदुहपएसण पञ्चक्खाणे य दुविहे उ ॥ ५२३ ॥ ततो स्वामी चंपं नगरि गओ, तत्थ सातिदत्तमाहणस्स अग्गिहोत्तसालाए वसहि उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पज्जुवासंति, चत्तारिवि मासे पूर्व करेंति रत्तिं रतिं, ताहे सो चिंतेइ-किं जाणति एसतो देवा महंति, ताहे विनासणानिमित्तं पुच्छइ-को ह्यात्मा, भगवानाह-योऽहमित्य'भिमन्यते, स कीदृशः १,
*
*
*
अनुक्रम
*
*
स्वामी ततो निर्गल सुमङ्गलं नाम मामः तत्र गतः, तत्र सनत्कुमार आयाति, वन्दते पृच्छति च । ततो भगवान् सुक्षेत्रं गतः, तत्र माहेन्द्रः प्रियएछक आयाति । ततः स्वामी पाळकं नाम नामं गतः, तत्र वातबलो नाम वणिक यात्राथै प्रधावितः,अमङ्गलमितिकृयासिं गृहीत्वा प्रभावितः एतस्य फलत्चिति तत्र सिवान स्वहसेन वीर्य छिनाम् । २तता स्वामी पम्पा नगरी गतः, तत्र स्वातिवत्तवाक्षणस मनिहोत्रशालायां वसतिमुपागता, तत्र चतुर्मासी क्षपयति सत्र पूर्णभरमाणिमही दी यक्षी रात्री पर्युपासाते, धतुरोऽपि मासान् पूजां कुरुतो रात्रौ रात्री तदास चिन्तयति-विजानाति एषका (यत्) देवी मायतः, सदा विविविधानिमित्तं पृच्छति। पुमंगल सणकुमार मुछेत्ताए य पद माहिंदो प्र.. + अनुपका खिसंवेदनसिद्धः हिन्द्रियगोचरातीतस्यात्
॥२२५॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~11~