________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७२४], भाष्यं [१२३...]
हारिभद्री
आवश्यक- नयरिं पविसंत दट्टण सीस फुष्टिहीतित्ति । धिज्जाइओऽवि माणुसाणि पहाविऊण जाव नीति ताव दिडो अणेण पविसंतो16 वासुदेवो, भयसभेतस्स य से सीसं तडित्ति सयसिक्करं फुद्देति । एवं भयाध्यवसाने सति भिद्यते आयुरिति । द्वारं । यदुक्तं ।
| यवृत्तिः ॥२७॥
|विभागा१ 'निमित्ते सति भिद्यते आयुरिति तन्निमित्तमनेकप्रकार प्रतिपादयन्नाह
दंडकससत्थरजू अग्गी उद्गपडणं विसं वाला । सीउण्हे अरह भयं खुहा पिवासा य वाही य ॥ ७२५ ॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो।घसणघोलणपीलण आउस्स उवक्कमा एए ॥ ७२६ ॥ दार॥४ __ व्याख्या-दण्डकशाशस्त्ररज्जवः अग्निः उदकपतनं विषं व्यालाः शीतोष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीपनिरोधः जीर्णाजीपणे च भोजन बहुशः घर्षणघोलणपीडनान्यायुषः उपक्रमहेतुत्वादुपक्रमा एते, कारणे कार्योपचारात्, यथा-तन्दुलान् वर्षति पर्जन्यस्तथा आयुर्घतमिति । तत्र दण्डादयः प्रसिद्धा एव, 'ग्याला' सप्पों उच्यन्ते, धणं चन्दन|स्येव, घोलनम् अङ्गुष्ठकालिगृहीतसञ्चाल्यमानयूकाया इव, पीडनम् इक्ष्वादेरिवेति गाथार्थः॥ द्वारं ॥ तथाऽऽहारे सत्यसति
वा भिद्यते आयुर्यथा-ऐगो मरुगो छणे अट्ठारस वारे भुजिऊण सूलेण मओ, अण्णो पुण छुहाए मओत्ति । द्वारं । |वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयनवेदनादिभिरनेके मृता इति । द्वारं । तथा पराघाते सति भिद्यते आयुर्यथा-1
॥२७॥ नगरी प्रविषान्तं दृष्ट्वा शीर्ष स्फुटिव्यतीति । धिरजातीयोऽपि मातुधान् प्रस्थाप्य यावद्याति तावदृष्टोऽनेन प्रविान् वासुदेवा, भवसनान्तस्य च तस्य | Kशीर्ष चटदिति शतशर्कर स्फुटितमिति । २ एको बामणः क्षणेऽष्टादश वारान्भुक्त्वा भवेन मृतः, बन्यः पुनः क्षुधा एक इति ।
कर
JABERahal
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~107~