________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [५३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-
॥४१॥
C
REASEX
माने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोपायैवेति गाथार्थः ॥ ५३ ॥ उक्त क्षेत्रपरिमाणद्वारं, हारिभद्रीसाम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाह
यवृत्तिः
विभागः१ थिवुयायार जहण्णो, वो उक्कोसमायओ किंची। अजहण्णमणुकोसो य खित्तओ णेगसंठाणो ॥ ५४॥
व्याख्या-स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयन्नाह--'वृत्तः || सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य व लत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः 'किश्चित्' मनाक् बहिजीवश्रेणिपरिक्षेपस्य | स्वदेहानुवृत्तित्वात् , तथा 'अजपन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः ॥ ५४॥ एवं तावजघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽह
तैप्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ मुइंग ५ पुष्फ ६ जवे ।
तिरियमणुएमु ओही, नाणाविहसंठिओ भणिओ ॥५५॥ व्याख्या-'तप्र: उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पालको नाम लाटदेशे धान्यालयः, आकारग्रहणम
॥४१॥ स्मृतस्योपेक्षानईत्वं हि प्रसवं. २ विनेयानां बोधविशेषोत्पादनात् प्रस्तुतेऽवधिमाने.३ पदक देशे पदसमुदायोपचारात् जीववेहेति, अन्यथा पत्रम-IN स्थानादेशस्याभ्युपगमापत्तेः, न चैवं खदेहेत्यनेन विरोधोऽपि. * नेरहय । भवण २ वणवर ३ जोइस ४ कप्पालयाण ५ मोहिस्स। गेविज ६ गुत्तराण , य, हुँतागिइओ जहासंर्ख ॥ ॥ भवणवइवणयराण उडूं बहुभो अहोऽवसेसाणं । नारयजोहसिवाणं, निरिभ बोलिओ चित्रो ॥२॥ (भाष्यकृस्कृते अब्याख्याते).
SAR
अथ अवधे: संस्थानं कथयते
~92~