________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं - /गाथा-], नियुक्ति: [४४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
SCSC 3CAR-ACC
गाढं परमाणुष्यणुकादि द्रव्य, परमश्चासायधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, 'लभते' पश्यति, अवध्यवधिमतोरभे- हारिभद्रीMIदोपचारादवधिः पश्यतीत्युक्तं, तथा कार्मणशरीरं च लभते, आह-परमाणुव्यणुकादि द्रव्यमनुक्तं कथं गम्यते तदाल-INTV म्बनत्वेनेति, ततैश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशाववाहित्वानुपपत्तेः, 'लभते चागुरुलधु' चशब्दात् |
|विभागः गुरुलघु, जोत्यपेक्षं चैकवचनं, अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानि द्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरी-1 हारद्रव्यविषये अवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुकं भवति-यस्तै जसशरीरं पश्यति स कॉल
तो भवपृथक्त्वं पश्यति इति, इह च य एव हि प्राक् तैजसं पश्यतः असंख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेप्यत इति । आह-नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्य, तथैकप्रदेशावगादमित्यपि न वक्तव्यं, 'रूवमयं लभइ सर्व' इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यं, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुरपत्ती अगुरु
45
॥३७॥
आकाशपदेशेषु दि स्वभाव एष यदू यावएनन्ताणुकोऽपि स्कन्धोऽन्ये च तत्र मान्ति स्कन्धाः, २ आपेक्षिकपरमरवब्यवच्छेदाय, जयन्यस्यापि लवपेक्षया परमवापेक्षया परमवदनाय. ३ एकादेशावगादजन्यदर्शनसमुपयाय. ४ विशेष्यतया. ५ विशिष्य परमाणुमणुकादेरनिर्देशान्, एकादेशादि। • जीवेन परिणामिताः कर्मवर्गणापुद्रलाः नासंख्येवानन्तरेण प्रदेशान,जीवावगाहाभावात् इत्येकादेशावगाडा.. ८ अगुरुलघुपर्शने अपि गुरुलघुदर्शननियमाभावात् | चशब्देनाक्षेपः. ९ जातिश्च पुलक्षणा, कार्मणान्तानामभिहितवान्' भूववर्गणादिकागुरुजघुदण्यापेक्षयेत्यर्थः, १० धमाधाकाश जीवानामपि मगुरुलघुत्वान्. "पत्योपमासंख्येयभागरूप: १२ स्थूलत्वात्. १३ भप्रेतनमाथायो.
Alanditurary.com
~84 ~