________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्ति: [ ४० ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०] मूलसूत्र -[ ०९] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
भाष्यं [-]
आवश्यक
॥ ३४ ॥
प्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपि चोल्लङ्घय प्रदेशवृद्ध्या वर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाच्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिर्वृत्तत्वाद् वादरपरिणामयुक्तत्वाञ्च्चाग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्ध्या प्रवर्धमानाः खल्वनन्ता एवोहच तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेश वृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् ऍकादिप्रचुरपरमाणुनिर्वृत्तत्वात् सूक्ष्मपरिणामयुक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्वाहारकस्य अल्पपरमाणुनिर्वृत्तत्वाद् वादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति एवमाहारकस्य तेजसस्य भाषायाः आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्ध्युपेतानामनन्तानां त्र्यं त्रयमायोजनीयं । आहकथं पुनरिदं एकैकस्यौदारिकादेवयं त्रयं गम्यत इति उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोचराभिधानात् । 'अथ' अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा 'विपर्यासतो' विपर्यासेन 'क्षेत्रे' इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति - एकप्रदेशावगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनां स्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेश वृद्ध्या संख्येयप्रदेशावगाहिनां संख्येया असंख्येयप्रदे
१ द्वितीयाबहुवचनं एताश्रदारिकस्यैवायोग्या इति २ श्रदारिकपरिणमनयोग्यतारूपेति ३ मदारिकशरीरतया परिणमनीयाः * वर्धमानाः २-४ + अतिप्रचुर० + ०युक्तत्वात् आनपानयोः ५ तथा सं० ४-५-६.
Eaton International
For Parts Only
~78~
हारिभद्रीयवृत्तिः
विभागः १
॥ ३४ ॥