________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [३५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
प्रत सूत्रांक
आवश्यक- चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्तिनः पश्यति, हारिभद्री
न तु क्षेत्रकॉली, मूर्तद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टच्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथायित: 'द्वयोः' अङ्गलावलिकयोः संख्येयी भागौ पश्यति, अङ्गलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्य
विभागः१ तीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् | क्षेत्रतोऽङ्गलपृथक्त्वं पश्यति, पृथक्यं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥ २२॥ द्वितीयगाथाव्याख्या-'हस्ते'। इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहर्त्तान्तः पश्यति, भिन्नं मुहर्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः
पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् क्षेत्रतोगव्यूतं'इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः साक्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा, पक्षान्तो भिन्नं पक्षं पश्यन् काठता क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति दाद्वितीयगाथार्थः॥३॥ तृतीयगाथा व्याख्यायते-'भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूदीपवि|पये चावधी साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधौ इति,मनुष्यलोकः खल्बर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्व च
अनुक्रम
॥३१॥
अपचाराभावेऽनिष्टता दर्शयति इतः तस्येतीत्वम्तेन. २ विवक्षितेति. विवक्षितक्षेत्रस्थितमध्यपर्यायान् , कालज्ञानव्याख्यानावेदम्. ५ अवधेः प्रत्यक्षत्वात् न साक्षात्पश्यतीति. ५ म्यूनां समयादिना. अन्यत्र द्वितीयान्तं पदमिति कर्मतोपपत्तिः, अत्र सप्तम्यस्तत्वातप्रमाणक्षेत्रस्थितम्यदर्शनसमचाऽय. घिया युपचाशवः, अग्रेऽपीटयो स्थले. ७ अर्धमासशब्दस्य प्रथमान्तवान् नानोपचारेण व्याख्यानं इस इयत्रेय, किन्तु सतिसप्तम्यन्ततया. 6 आ मानुषो. चरात् , मनुष्याणां गमागमेऽपि रुचकादिषु न ते तमग्मादिस्थानं. * पक्षामतः १-२
~72~