________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-
4%A4
विशेषणं यावत्' यावत्परिमाणे 'भृतवन्तो' व्याप्तवन्तः 'क्षेत्र' आकाश, एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचीरचनया हारिभद्रीयावत् भृतवन्त इति । भूतकालनिर्देशश्च अजितस्वामिकाल एवं प्रायः सर्वबहवोऽनल जीवा भवन्ति अस्थामवसर्पिण्यांशीयवृत्तिः इत्यस्यास्य ख्यापनाङ्कः, इदं चानन्तरोदितविशेषणं क्षेत्रमेकदिकमपि भवति, अत आह–'सर्वदिकं' अनेन सूचीपरि- विभागः१ भ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावधिः, क्षेत्र' अनन्तरच्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिदिष्टः,प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति । अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिकं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्य युक्तः परमावधिः क्षेत्रमङ्गी- कृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्ववह्वग्निजीवा बादराः प्रा-18 योऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषवाहुल्यात्, सूक्ष्मांश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो| भवन्ति । तेषां च स्वबुद्ध्या पोढाऽवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेश एकैकजीवावगाइनया सर्वतश्चतुरस्रो घनः प्रथम, सद एव जीवः स्वावगाहनया द्वितीयं, एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीर
२
॥
अधिकारीरावगाहनारचनया. २ रुपान्तरेण. अन्न पो मनलजीवमितक्षेत्रस्थितम्यपरिच्छेदयाक्तिः मनुष्यापरं पुरुषपदं. ५ मनन्तानन्ता- स्ववसर्पिणीषु कशिनिदेव द्वितीयतीर्थकरकाले एते, सदानीतना एवोत्कृष्टा बादरा प्रायाः, बादरजीचमाने क्षिप्यन्त इति.. एकैकस्मिन्प्रदेशे एकैकजीवस्थाMपनेनेत्यर्थी, 4 पारीरद्वारेत्यर्थः ९ असंख्याकाशम देशानन्तरेणावगाइनाऽभावात इतिमझधारिदमचत्रपादाः।
~70~