________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- / गाथा-], निर्युक्तिः [ २८ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०] मूलसूत्र -[ ०९] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
भाष्यं [-]
आवश्यक
॥ २८ ॥
रोध इति । तत्र 'अवधिरिति' अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्यते इति व्याख्यातमिति । तथा 'क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा 'अर्थाद्विभक्तिपरिणाम' इति द्वितीयैवेयं, ततश्च अवधेर्जघन्यमध्यमोत्कृष्टभेदभिन्नं क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमवधैर्वक्तव्यम् । 'आनुगामुक इति द्वारं' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः, एकारान्तः शब्दः प्रथमान्त इतिकृत्वा, यथा 'कयरे आगच्छइ' (उत्तरा० अ० १२ गा० ६ ) इत्यादि । तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं अप्रतिपतितः सन्नुपयोगतो उन्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः क्षीयमाणो वा भवति । तथा 'तीनमन्दाविति द्वारं' तीनो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीम्रो विशुद्धः, मन्दचाविशुद्धः, तीत्रमन्दस्तूभयप्रकृतिरिति । 'प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधेर्व कव्यी | ॥ २७ ॥ द्वितीयगाथा व्याख्या - तथा 'ज्ञानदर्शन विभङ्गा' वक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं १ को या विभङ्गः ? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् । 'क्षेत्रद्वारं' क्षेत्रविषयोऽवधिर्वक्तव्यः, संत्रद्धासंबद्धसंख्येया संख्येयापान्तराल लक्षणक्षेत्रावधिद्वारेणेत्यर्थः । 'गतिरिति च' अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, ततश्च गत्यादि च द्वारजालमवधी वक्तव्यमिति । तथा प्राप्तर्द्धानुयोगश्च कर्त्तव्यः, अनु
१ तत्रावभ्यादीनीत्यत्र व्याख्यातमर्धतः ततश्राचेतनेषु अवधियोजना, टिप्पन के अन्ये त्याचायां इत्यत्रेतिव्याख्यातं अन वाऽऽवृतिस्तथा च प्रथमान्तता प्रकृतित्वे क्षेत्रपरिमाणादी योज्यतयेति च २ प्रतिपत्तिरित्यर्थः, अभ्यमतापेक्षयाऽदः, व्याख्यानं यातः तन्मतसकं अर्थात् ५-६
For Penal Use Only
~66~
हारिभद्रीयवृत्तिः विभागः १
॥ २८ ॥