________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [२५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
दिनारकामरभवे सति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता इति गाथार्थः ॥ २५॥ साम्प्रतं सामान्यरूपतया उद्दिष्टानां
अवधिप्रकृतीनां वाचः क्रमवर्तित्वातू आयुषश्चाल्पत्वात् यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकार:। कत्तो मे चपणे, सत्ती ओहिस्स सव्वपयडीओ। चउदसविह निक्खेवं, इहीपत्ते य वोच्छामि ॥ २६ ॥
व्याख्या-कुतो ? 'मे' मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृती, आयुषः परिमितत्वाद् वाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थं, चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः संवन्धिनं, आमषौंपध्यादिलक्षणा प्राप्ता ऋद्धियैस्ते प्राप्तर्धयः तांश्च, इह गाथाभङ्गभयाद्व्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुचयार्थः, वक्ष्ये' अभिधास्य इतिगाथार्थः॥ २६॥ यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तंप्रतिपादयंस्तावद्वारगाथाद्वयमाह
ओही१खित्तपरिमाणे,२संठाणे ३ आणुगामिए ४ अवढिए५ चले ६ तिब्वमन्द ७पडिवाउत्पयाइ ८ अ॥२७॥ | नाण९दसण १०विभंगे ११, देसे १२ खित्ते १३ गई १४ इंअ । हड्डीपत्ताणुओगे य, एमेआ पडिवत्तिओ ॥२८॥ | व्याख्या-तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु समुञ्चितत्वात् पञ्चदशं । अन्ये वाचायो| अवधिरित्येतत्पदं परित्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि !, अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति । पक्षद्वयेऽपि अवि
कारणकारणे कारणचोपचारात , प्रयोजनं सु तदुदयनान्तरीयकताज्ञापनं, अन्यथासिन्दवं ववश्यक्तत्वाधान.२ संखाईआमो खलु ओहीनाणस्स सम्वपयडीओ' ति पूर्वधिन.३ षड्विंशतितमगाथायां 'पदसविड निक्लेवं इड्डीपत्ते य' इत्यत्र पस्योक्तसमुच्चयार्थत्वाचाब्दसमुचयनं. * गए + इभा
Auditurary.com
अवधिज्ञानस्य चतुर्दश-निक्षेपा: वर्णयते
~65~