________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [२०], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
शणादि मतिज्ञानवदायोज्यं । प्रतिपादितं श्रुतज्ञानमर्थतः, साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विधं-द्रव्यतः क्षेत्रतः
कालतो भावतश्च, तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याणि जानीते न तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यं । इदं पुनः श्रुत-6 ज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य | लाभः तं तथा दर्शयन्नाह
आगमसत्थरगहणं, जं वुद्धिगुणेहि अडहिं दिई । चिंति सुयनाणलभ, तं पुवविसारया धीरा ॥ २१॥ का व्याख्या-आगमनं आगमः, आङ: अभिविधिमर्यादावाद अभिविधिना मर्यादया वा गमः-परिच्छेद आगमः, ट्रास च केवलमत्यवधिमनःपर्यायलक्षणोऽपि भवति अतस्तद्व्यवच्छित्यर्थमाह-शिष्यतेऽनेनेति शास्त्रं-श्रुतं, आगमग्रहणं |
तु पष्टितन्त्रादिकुशास्त्रव्यवच्छेदार्थ, तेषामनागमत्वात्, सम्यकपरिच्छेदात्मकत्वाभावादित्यर्थः, शाखतया च रूढत्वात्, ततश्च आगमश्चासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिम्रहणं, यहुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः अष्टभिः, दृष्टं, ब्रुयते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं, तदेव ग्रहणं, अवते, के ?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः, धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः ॥ २१॥ बुद्धिगुणरष्टभिरित्युक्तं, ते चामीसुस्सूसइ पडिपुच्छह, सुइ गिण्हइ य ईहए'वावि । तत्तो अपोहए या, धारेइ करेइ वा सम्मं ॥ २२॥ व्याख्या-विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छुतमशंङ्कितं करोतीति भा.
सरस्वरूपसदस्वरूपसपरूपणादिद्वारातिदेवान्याम्पानेन. * प्ररूप्यते २-३+ वास्प २०हि विदि-२-४-५ धीरासाविका 1-३-४-५६ शुश्रूषते ५ पुनः पुनः ३-४
ESCACA
SARERabindranational
बुद्धेः अष्टगुणा: तथा श्रवण एवं व्याख्यान-विधि: प्रतिपादयेते
~61~