________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं+निर्युक्तिः + वृत्तिः) अध्ययनं [-1, मूलं [ / गाथा-], निर्बुक्तिः [२०] भष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
आवश्यक॥ २५ ॥
तथा असंज्ञिनः श्रुतं असंज्ञिश्रुतमिति । तथा 'सम्यक् श्रुतं' अङ्गानङ्गप्रविष्टं आचारावश्यकादि । तथा 'मिथ्यांश्रुतं' पुरारामायणभारतादि, सर्वमेव वा दर्शन परिग्रहविशेषात् सम्यक् श्रुतमितरद्वा इति । तथा 'साद्यमनाद्यं सपर्यवसितमपर्यवसितं चं' 'नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनया देशाद् अनाद्यपर्यवसितं च नित्यत्वात्, अस्तिकायवत् । पर्यायास्तिकनयादेशात् सादि सपर्यवसितं च अनित्यत्वात्, नारकादिपर्यायवत् । अथवा द्रव्यादिचतुष्टयात् साधनाद्यादि अवगन्तव्यं यथा नन्द्यध्ययने इति, खलुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः संबन्धः, सप्तैव 'एते'' श्रुतपक्षाः सप्रतिपक्षाः, न पक्षान्तरमस्ति, संतोऽत्रैवान्तर्भावात् । तथा गमा अस्य विद्यन्ते इति गमिकं तत्र प्रायोवृत्या दृष्टिवादः । तथा गाथाद्यसमानग्रन्थं अगमिकं तच्च प्रायः कालिकं । तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्गप्रविष्टं तु स्थविरकृतं आवश्यकांदि, गाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः ॥ २० ॥ सत्पदप्ररूप
3
"
स्वाभाविक सम्यक्रयेतरत्वासंभवादाह, अन्यपूर्वचतुष्कं दशमस्य परमभाग स्याज्य एव 'चउदसस्सि सम्मसु अभिदसधिस्स सम्मसुर्य तिनन्दीवचनात् २ सम्यग्मिथ्यादर्शनवजीवस्वीकारेण भेदात् ३ सम्यग्दर्शननाम् ४ श्रुतवतो जीवद्रव्यस्य नित्यत्वात् द्रव्यमेव चासौ मनुते. ५ पर्यायाणां प्रतिक्षणं क्षयभावात् पर्यायमात्रापेक्षी चासौ ६ ( नन्दीवृत्तिः ३९४ १०) एक पुरुष भरतादिक्षेत्रोत्सर्पिण्यवसर्पिणी जिनभाषितभावप्ररूपणा भाश्रित्य सादिसपर्यवसितं नानापुरुषमहाविदेदनो उत्सर्पिण्यवसर्पिणीक्षायोपशमिकानाश्रित्य स्वम्यधा ७ पर्यायाः ८ किञ्चिद्विशेषतो भूयो भूयत्तस्यैव सूत्रोचारणं गमः ९ स्थविरास्तु मद्रवाडुस्वाम्यादयस्तत्कृतमावश्यक निर्युचयादिकमनविष्टं (विशेषा० ५५० वृत्तौ ) १० 'सत्तवि एए सपविक्खा' इयेकानविंशगाथास कं. १३ खलुशब्दस्याख्याने, अपितु सहानामपि प्रतिपक्षग्रहार्थः स्फुट एव. * मिध्यात्वतं तु ०नुसारिवो० ३-४ सायं २-३-४०५
Ecation International
For Praise Only
~ 60~
हारिभद्री. यवृत्तिः विभागः १
।। २५ ।।
yor