________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [१५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
T༔ ༔ Tཤྩ བླ
पयोगिनस्तु पूर्वप्रतिपन्ना एव न प्रतिपद्यमानकाः । १२ अधुना आहारकद्वार, आहारका पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगती पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रति-IG |पद्यमानका इति १३ । तथा 'भाषक इति द्वारं', तत्र भाषालब्धिसंपन्ना भाषकाः, ते' भाषमाणा अभापमाणा वा पूर्वप्रतिपना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति १४ । 'परीत इति द्वारं', तत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति १५ । 'पर्याप्तक इति द्वारं', तत्र पनिराहारादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, ते पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपयोप्तकास्तु षट्पयोत्यपेक्षया पूर्वप्रतिपन्नाः13 संभवन्ति, न वितरे १६ । 'सूक्ष्म इति द्वारं', तत्र सूक्ष्माः खलूभयविकलाः, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, | इतरे तु विवक्षितकाले भाज्या इति १७ । तथा 'संज्ञिद्वार' तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, ते च बाद
रवद्वक्तव्याः, असंझिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न त्वितर इति १८ । 'भव इति द्वारं', तत्र भवसिद्धिकाः संज्ञिवद्धदक्तव्याः, अभवसिद्धिकास्तूभयशून्या इति १९ । 'चरम इति द्वार', चरमो भवो भविष्यति यस्यासी अभेदोपचाराचरम
| इति, तत्र इत्थंभूताः चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्धे तु व्याख्या॥ संक्षिपञ्चेन्जियाणां पण्णां पर्याप्तीना संभवात , तत्र पावश्यभावातस्य.२ प्रतिपचमानका भव्या इत्यर्थः । जातिभव्यब्यवच्छेदः फार द्वारपार्थक्षस्थ.
14 'माभिणियोहिषनाणं मग्गिज एसु ठाणेमु' ति तृतीयगाभोत्तरार्धकक्षणं, तेषां २.
weredturary.com
~51~