________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [१५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
तु भाज्या इति ५ तथा कषाय इति द्वार' कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्रायेषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, शेषेषु तु पश्चेन्द्रियंवदू योज्यम् । तथा 'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणा इति लेइयाः-कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आधासु तु पूर्वप्रतिपन्नाः संभवन्ति,
नत्वितर इति । तथा 'सम्यक्त्वद्वार' सम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चटयाभ्यां विचार इति, तत्र व्यवहारनय आह–सम्यग्दृष्टिः पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आर्भि निबोधिकज्ञानलाभस्य,
सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिवोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्वाह-सम्यग्दृष्टिः पूर्वपतिपन्नः प्रतिपद्यमानश्च आभिनिबोधिकज्ञान'लाभस्य, सम्यग्दर्शनसहायत्वात् , क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तु नोऽनुत्पत्तिप्रसङ्गात्, न चेत्थं तत्प्रतिपयनवस्थेति ८ तथा 'ज्ञानद्वार' तत्र ज्ञानं.पञ्च-1 प्रकारं, मतिश्रुतावधिमनःपर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहारनिश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतंमतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्ना न तु प्रतिपद्यमानका इति, मत्यादिलाभस्य सम्यग्दर्शनसहचरितस्वात्, केवली तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात् , तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञान
सास्वादनकालयापरवाधिवक्षेति मलभारिपादाः, २ शेषाणां पूर्वप्रतिपन्नत्वात् प्रतिपद्यमानरवे भजना, पूर्वमवाच्याधुना तदुपयोगे तातम्धी वा वर्ग-| माना भन्न प्रतिपक्षवेन माया नतु प्रतिपय व उमितवम्बले. वन्धिषु . + नेदं १-३. कलाभस्य 1-३-५-६.१ पास्तुतो०५-६.
~ 49~