________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५०९], भाष्यं [११४...]
विभाग: १
आवश्यक- अहं किं जाणामि?,आयरिएण अहं पेसिओ, कहिं सो ?, एस बाहि अमुए उज्जाणे, तत्थ हम्मति, बज्झति य, मारेजउत्ति हारिभद्री॥२१९॥
द्रय वज्झो णीणिओ, तत्थ भूइलो नाम इंदजालिओ, तेण सामी कुंडग्गामे दिडओ, ताहे सो मोएइ, साहइ य--जहा एसायवृत्तिः
|सिद्धत्थरायपुत्तो, मुको खामिओ य, खुड्डओ मग्गिओ, न दिहो, नायं जहा से देवो उवसर्ग करेइ|मोसलि संधि, सुमागह मोएई रडिओ पिउवयंसो। तोसलि य सत्तरजू वावत्ति तोसलीमोक्खो ॥ ५१०॥
ततो भगवं मोसलिं गओ, तत्थवि बाहिं पडिमं ठिओ, तत्थवि सो देवो खुडुगरूवं विउवित्ता संधिमार्ग सोहेइ पडिलेहेइ य, सामिस्स पासे सवाणि उवगरणाणि विउबइ, ताहे सो खुडओ गहिओ, तुमं कीस एत्थ सोहेसि ?, साहइ-मम धम्मायरिओ रति मा कंटए भंजिहिति सो सुहं रत्तिं खत्तं खणिहिति, सो कहिं !, कहिते गया दिडो सामी, ताणि य परिपेरन्ते पासंति, गहितो आणिओ, तत्थ सुमागहो नाम रहिओ पियमित्तो भगवओ सो मोएइ, ततो सामी तोसलिं
अई किंजाने 1, आचार्यणाई प्रेषिता, कसा, एष बहिरमुकमिनुधाने, तत्र हन्यते बध्यते च, मार्यतामिति च वध्यो निष्काशितः, तत्र भूतिको नामेन्द्रजालिका, तेन स्वामी कुण्डमामे रयः, तदास मोचयति, कथयति प-यप सिद्धार्थराजपुत्रो, मुक्तः क्षामितश्च, क्षुलको मार्गितः, गए, ज्ञातं यथा तस्य देव उपसर्ग करोति । ततो भगवान मोसलिगता, तत्रापि पहिः प्रतिमया स्थितः, तत्रापि स देवः भुलकरूपं विकुष्य सन्धिमार्ग शोधयति प्रतिलिखति च, स्वामिनः पाणे सर्वापयुपकरणानि विकुर्वति, तदा स क्षुल्लको गृहीतः, स्वं कधमत्र शोधयसि !, कथयति-मम धर्माचार्यः रात्रौ मा कण्टका भारिपुः इति स G ॥२१९॥ सुत्रं रात्रौ खात्रं खनिष्यति, सक?, कथिते गता हष्टः स्वामी, तानि च परितः पर्यन्ते पश्यन्ति, गृहीत आनीतः, तत्र सुमागधो नाम राष्ट्रिकः पितृमित्रं भगवतः स मोचयति, सतः स्वामी तोसली
JaintaimOM
rajanmorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~448~