________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५०८], भाष्यं [११४...]
. ६ सागारियं च से कसाइययं करेइ ,जाहे पेच्छइ अविरइयं ताहे उट्टवेइ, पच्छा हम्मति, भगवं चिंतेति-एस अतीव गाढं|
उड्डाह करेइ अणेसणं च, तम्हा गार्म चेव न पविसामि बाहिं अच्छामि, अण्णे भणति-पंचालदेवरूवं जहा तहा विजपति, तदा किर उप्पण्णो पंचालो, ततो बाहिं निग्गओ गामस्स, जओ महिलाजहं तओ कसाइततेण अच्छति, ताहे किर ढोंढसिवा पवत्ता, जम्हा सकेण पूइओ ताहे ठिआ, ताहे सामी एगतं अच्छति, ताहे संगमओ उद्दसेइ-न सका तुम ठाणाओ चालेउं ?, पेच्छामि ता गाम अतीहि, ताहे सक्को आगतो पुच्छइ-भगवं ! जत्ता भे? जवणिज अवाबाहं फासुयविहारं 1, वंदित्ता गओ
तोसलिकुसीसरुवं संविच्छेओ इमोत्ति वज्झो य । मोएइ इंदालिउ तत्थ महाभूइलो नाम ॥ ५०९ ॥
ताहे सामी तोसलिं गतो, बाहिं पडिम ठिओ, ताहे सो देवो चिंतेइ,एस न पविसइ, एत्ताहे एथवि से ठियस्स करेमि | उपसगं, ततो खुडुगरूवं विउवित्ता संधि छिदइ उपकरणेहिं गहिएहिं धाडीए तओ सो गहितो भणति, मा ममं हणह,
सागारिक (भिक) तय कपापितं (लम्ब) करोति, यदा प्रेक्षतेऽविरतिकां तदोप्थापयति, पश्चान्यते, भगवान् चिन्तयति-एषोऽतीव गाउमपभ्राजा करोति भनेषणां च तम्बाहाममेव न प्रविणामि गहितिष्ठामि, भन्ये भगन्ति-पञ्चासदेवरूपं यथा तथा विकुर्वति, तदा किलोत्पसः पचालः, ततो बहिनिर्गतो मामात्, यतो महिलाषूथं ततः कापायित केन तिष्ठति, तदा किल हेलना प्रवृत्ता, यस्मात् शकेण पूजितस्तस्मारिस्थता (निवृचा), सदा स्वाम्येकाम्ते तिष्ठति, तदा संगमकोपहसति-न शाक्यस्पं स्थानाचालयितुं, प्रेक्षे ताबहामं वाहि, तदा शक भागतः पृच्छति-भगवन् ! यात्रा भवतां ? यापनीयमस्यामा प्रासुकविहारः, यन्दित्वा गतः । तदा स्वामी तोसलिं गतः, बहिः प्रतिमया स्थितः, सदा स देवचिन्तयति-एष न प्रविशति, अधुनाऽत्रापि भख स्थितस्य करोम्युपसर्ग, | ततः शुभकरूप विकुष्य सन्धि छिनत्ति उपकरणेषु गृहीतेषु धाब्या, ततः स गृहीतो भणति-मामा वषिष्ट.
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~447~