________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४८५], भाष्यं [११४...]
आवश्यक- आगओ पंचहिवि सएहिं वाहिओ माउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएइ सामि, हारिभद्री
तस्स निस्साए मोयणं भवइ, ताहे सामि मग्गिउमारद्धो । सामीविवेसालिंगओ, तत्थ कम्मकरसालाए अणुण्णवेत्ता पडिमयवृत्तिः ॥२०८॥ ठिओ, सा साहारणा, जे साहीणा तत्थ ते अणुष्णविआ । अण्णदा तत्थेगो कम्मकरो छम्मासपडिलग्गओ आढत्तो सोह
विभागः१ कतिहिकरणे, आउहाणि गहाय आगओ, सामिं च पासइ, अमंगलंति सामिं आहणामित्ति पहाविओ घणं उग्गिरिऊणं,
सक्केण य ओही पउत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरिं सो घणो साहिओ, तह चेव मओ, सकोऽवि वंदिता गओगामाग बिहेलग जक्स्व तावसी उचसमावसाण थुई । छवण सालिसीसे विसुज्झमाणस्स लोगोही ॥ ४८६॥ ततो सामी गामायं नाम सण्णिवेसं गओ, तत्थुजाणे विहेलए विभेलयजक्खो नाम, सो भगवओ पडिमं ठियस्स
आगतः पञ्चभिरपि शतवाहितः मातुल इतिकृत्वा, पश्चाश्चिन्तयति-वरं स्वामिना समं, अपिच-कोऽपि मोचयति स्वामिनं, तस्य निश्रया मोचन भवति, तदा स्वामिनं मार्गविनुमारब्धः। स्वाम्बपि विश्वालां गतः, तन्त्र कर्मकरशालायां अनुज्ञाप्य प्रतिमां स्थितः, सा साधारणा, ये स्वाधीनास्तत्र तेऽनुशापिताः । अन्यदा तकः कर्मकरः षण्मासान् प्रतिलमः ( भन्नः) आरम्भः शोभनतिधिकरणे, आयुधानि गृहीत्वाऽऽगतः, स्वामिनं पश्यति च, अमङ्गलमिति स्वामिन-II २०८॥ माहन्मीति प्रधावितो घनमुद्रीर्य, शक्रेण चावधिः प्रयुक्तः, यावत्पश्यति, तथैव निमेषान्तरेणागतः, तस्मैवोपरि सपना साधितः, तथैव मृतः, शक्रोऽपि वन्दित्वाx | गतः। (मामाक विभेलका यक्ष: तापसी उपशमावसाने स्तुतिः । षष्ठेन पालिशी विशुध्यमानस्य लोकावधिः॥ ४४६ ॥ ततः स्वामी प्रामाकं नाम सनिवेशं गतः, तत्रोद्याने विभेष्ठके विभेलक यक्षो नाम, स भगवतः प्रतिमा स्थितस्य
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~426~