________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [४८४], भाष्यं [११४...]
पंगम्भा य दोणि पासंतेवासिणीओ परिवाइयाओ लोयस्स मूले सोऊण-तित्थकरो पबइओ, वच्चामो ता पलोएमो, कोK जाणति होज्जा, ताहे ताहि मोइओ-दुरप्पा ! ण याणह चरमतित्धकरं सिद्धत्थरायपुत्तं, अज भे सक्को उबालभहिइ, ताहे मको खामिओ य । 'पत्तेय' ति पिहिपीहीभूता सामी गोसालो य, कहं पुण!, तेर्सि बच्चताणं दो पंथा, ताहे गोसालो। भणति-अहं तुम्भेहि समं न वच्चामि, तुम्भे ममं हम्ममाणं न वारेह, अविय-तुन्भेहिं समं बहूवसग्गं, अण्णं च-अहं चेव पढम हम्मामि, तओ एकलओ विहरामि, सिद्धत्थो भणति-तुमं जाणसि । ताहे सामी वेसालीमुहोपयाओ, इमो य भगवओ फिडिओ अण्णओ पहिओ, अंतरा य छिण्णद्धाणं, तत्थ चोरो रुक्खविलग्गो ओलोएति, तेण दिह्रो, भणति-एको नग्गओ समणओ एइ, ते य भणंति-एसो न य बीहेइ नस्थि हरियवंति, अज्ज से नस्थि फेडओ, जं अम्हे परिभवति
तेणेहि पहे गहिओ गोसालो माउलोत्ति वाहणया । भगवं वेसालीए कम्मार घणेण देविंदो ॥ ४८५॥
CCCOURSE
प्रगाभा च पाश्चान्तवासिन्यौ परिवाजिके लोकस्य पाई श्रुत्वा-तीर्थकरः प्रजाजितः, जावलावर प्रलोकयावः को जानाति भवेन (सः), तदा ताभ्यां मोचितः-दुरात्मन् ! न जानीषे (दुराधमानः ! न जानी) चरमतीर्थंकर सिदार्थराजपुत्रं, अद्य भवद्भयः शक उपालप्स्थति, रादा मुक्तः क्षमितश्च । 'प्रत्येक मिति पृथक् पृथग्भूतौ स्वामी गोशालश, कथं पुनः, तयोर्नजतोः द्वौ पन्थानो, तदा गोशाको भणति-अहं भवद्भिः समं न बजामि, यूयं मां इन्यमानं न वारयत, अपिच-भवद्भिः समं बहूपसर्ग, अन्यच अदमेव प्रथम हुन्थे, तत एकाकी विहरामि, सिद्धार्थों भणति-वं जागीचे । तदा स्वामी विधालामुखः प्रस्थितः (प्रयातः), अयं च भगवतः स्फिटितोऽन्यतः प्रस्थितः, अन्तरा च छिन्नावा, वत्र चोरो वृक्षविलमोऽवलोकयति, तेन दृष्टो, भणति-एको नमः श्रमणक एति, ते च भणन्ति-एप नैव बिभेति नास्ति हर्तव्यमिति, अद्य तस्य नास्ति स्फेटका, यदस्मान् परिभवति । (स्तेनैः पथि गृहीतो गोशालो मातुल इतिकृत्वा वाहनम् । भगवान् विशालायां कर्मकारः धनेन देवेन्द्रः ॥ ४८५ ॥)
JABERatinintamnathana
Tangibraryom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~425~