________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
15643
आवश्यक- ज्यत इति, अतः पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति । तथा एकेन समयेन गृह्णाति एकेन निसृजति, किमुक्त हारिभद्री
भवति ?-ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति । अथवा एकसमयेन गृह्णात्येव, आद्येन, न | यवृत्तिः |निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्थगम्यौ इत्यतोऽविरोधाविभागः १ इति । आह-ग्रहणनिसर्गप्रयलो आत्मनः परस्परविरोधिनी एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये, कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गुल्याकाशदेशसंयोगविभागक्रियावच्च क्रियायस्वभावोपपत्तेरिति गाथार्थः॥७॥
यदुक्तं-'गृह्णाति कायिकेन' इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्नदत्वात्तस्य, ततश्च किं पचप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाह
तिविहं मि सरीरंमि, जीवपएसा हवन्ति जीवस्स । जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥८॥ ___ व्याख्या-'त्रिविधे' त्रिप्रकारे, शीर्यत इति शरीर तस्मिन् , औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः, भवन्ति, एतावत्युच्यमाने 'भिक्षोः पात्र' इत्यादी षष्ठया भेदेऽपि दर्शनात् मा भूदू भिन्नप्रदेशत
W ॥१५॥ निसर्गात्, २ समयेन. ३ प्रागिति. १ अापत्तितो शेयी, अन्यथाऽऽधानन्यसमयग्रहणनिसर्गावधारणानुपपत्तेः. ५ मनोवाकाययोगानामात्मन्यापाररूपस्वात् , भात्मनकत्वात् , एकसमये परस्परविस्तुफियाकरणानुपपतिरित्यर्थः. यावदन्तिम गुणस्थानं भाथ्येव बन्धः कर्मणा, तद्विपाकवेदतश्च निसर्गः तेषामनुसमर्थ, आगमोपपछे च तस्मिन्नविरोधो वया तथाऽनापीत्यर्थः, * प्रदर्शनात्.
~ 40~