________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [४४५], भाष्यं [४५...],
हारिभद्री
यवृत्तिः विभागः१
प्रत
आवश्यक- पागार काऊणं, केचिरं ?, जाव करिसणं पविटं, तिवित भणति-को एच्चिरं अच्छति !, मम तं पएसं दरिसह, तेहिं कहियं-
|एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविहो, लोगेण दोहिवि पासेहि कलयलो कओ, सीहो वियंभतो निग्गओ, ॥१७५॥
लकुमारो चिन्तेइ-एस पाएहिं अहं रहेण, विसरिसं जुद्धं, असिखेडगहत्थो रहाओ ओइण्णो, ताहे पुणोवि विचिन्तेइ-एस
दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अणेण असिखेडग छड्डियं, सीहस्स अमरिसो जातो-एगंता| |रहेण गुहं अतिगतो एगागी, वितिअं भूमि ओतिष्णो, तति आउहाणि विमुक्काणि, अज णं विणिवाएमित्ति महता अव-1 दालिएण वयणेण उक्खंदं काऊण संपत्तो,ताहे कुमारेण एगेण हत्येण उवरिल्लो होहो एगेणं हेडिलो गहिओ, ततोणेण जुण्ण-| पडगोविच दुहाकाऊण मुक्को, ताहे लोएण उकुटिकलयलो कओ, अहासन्निहिआए देवयाए आभरणवत्थकुसुमवरिसं, परिसियं, ताहे सीहो तेण अमरिसेण फुरफुरतो अच्छति, एवं नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं।
सूत्रांक
अनुक्रम
प्राकार कृत्या, फियथिर १, यावत् कर्षणं प्रविष्ट (भवति), त्रिपृष्ठः भगतिक इयश्चिरं तिष्ठति ?, सझं तं प्रवेशं दर्शयत, तैः कथितं-एतस्यां गुहायां, दतदा कुमारो रथेन तो गुहां प्रविष्टः, कोकेन कलकको योरपि पार्वयोः कृतः, सिंहो विजम्भमाणः निर्यतः, कुमारबिन्तपति-पुष पादाभ्यामहं रथेन, विप्नदर्श
बुद्ध, भसिखेटकहतः स्यादवतीणा, सदा पुनरपि विचिन्तयति-एष दंष्ट्रानवायुधः अहमसिरोटकेन, एवमयसमजस, तप्यसिखेटकमनेन त्यक्त, सिंहस्खामों। जात:-एक तावत् रथेन गुहामतिगतः एकाकी, द्वितीय भूमिमवतीर्णः, तृतीयमायुधानि विमुक्कानि, भय एनं विनिपातयामीति महताऽवदारितेन वदनेनोरकन्द । कृत्वा संप्राप्तः, तदा कुमारेणकेन सोनोपरितन ओष्ठ एकेनाधस्यो गृहीतः, ततस्तेन जीर्णपट इन विधाकृत्य मुक्ता, सदा कोकेनोस्कृष्टिकहकलः कृतः, यथासनि|दितथा तुदेवतयाभरणवत्रकुसुमवर्ष वर्षित, तदा सिंहसेनामर्षेण पुरंस्तिष्ठति, एवं नामाई कुमारेण बुदेन मारिता इति, तसिंच किल काले.
R
॥१७॥
ॐ
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~360~