________________
आगम
(४०)
प्रत
सूत्रांक [-]
दीप
अनुक्रम
H
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं+निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [ / गाथा-] निर्युक्तिः [४४५], आष्यं [४५...].,
भैग्गं, कुमारा पेच्छणगेण अक्खित्ता भणति को एस ?, तेहिं भणिअं - जहा आसग्गीवरण्णो दूतो, ते भांति - जाहे एस वच्चेज ताहे कहेजाह, सो राइणा पूरऊण विसज्जिओ पहाविओ अप्पणो विसयस्स, कहियं कुमाराणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया ते सवे दिसोदिसिं पलाया, रण्णा सुयं जहा-आधरिसिओ दूओ, संभंतेण निअत्तिओ, ताहे रण्णा बिउर्ण तिगुणं दाऊण मा हु रण्णो साहिजसु जं कुमारेहिं कथं, तेण भणियं-न साहामि, ताहे जे वे पुरतो गता तेहिं सिहं जहा आधरिसिओ दूतो, ताहे सो राया कुविओ, तेण दूतेण णायं जहा-रण्णो पुर्व कहितेलयं, जहावित्तं सिद्धं, ततो आसग्गीवेण अण्णो दूतो पेसिओ, वच्च पयावई गंतूण भणाहि मम सालिं रक्खाहि भक्खिजमाणं, गतो दूतो, रण्णा कुमारा उवलद्धा किह अकाले मब्बू खवलिओ ?, तेण अम्हे अवारए वेब जत्ता आणत्ता, राया पहाबिओ, ते भति-अम्हे बच्चामो, ते रुभंता मडाए गया, गंतूण खेत्तिए भणति - किडणे रायाणो रकूखियाइया ?, ते भवंति - आसहत्थिरहपुरिस
१ भनं, कुमारी प्रेक्षणकेनाक्षितौ भणतः क एषः १, तैर्भणितं वया-अश्वमीवराजस्य दूतः, तौ भणतः यदा एष ब्रजेत् तदा कथयेत, स राज्ञा पूजयित्वा विसृष्टः प्रधावित आत्मनो विषयाय, कवितं कुमाराभ्यां ताभ्यां गत्वाऽर्धपये दतः, तस्य ये सहायाः ते सर्वे दिशोदिशि पलायिताः, राशा श्रुतं यथा-आधर्षितो दूतः संभ्रान्तेन निवर्तितः, तदा राक्षा द्विगुणं त्रिगुणं दत्त्वा मैव चीकथः राजे यत्कुमाराभ्यां कृतं तेन भणितं न साधयामि तदा ये ते पुरतो गताः शिष्टं यथा-आधर्षितो दूतः, तदा स राजा कुपितः तेन वूतेन ज्ञातं यथा-राज्ञे पूर्वं कथितं यथावृत्तं शिष्टं ततः अश्रमीचेणान्यो दूतः प्रेषितः, मज प्रजापति गव्या भण-सम शाही भक्ष्यमाणान् रक्ष, गतो दूतः, राक्षा कुमारावुपालब्धौ किमकाले मृत्युरामश्रितः १, तेनास्माकमवारके एवं यात्राऽशक्षा, राजा प्रधावितः (गन्तुमारब्धः), ती भणतः, आवां ब्रजावः, तौ रुध्यमानी बढाती गाना क्षेत्रिकानू भणतः कथमन्ये राजानः रक्षितवन्तः ?, ते मणन्ति मनाइतिरधपुरुषै
Education intimational
For Funny
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 359~