________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४३९], भाष्यं [४५...],
हारिभद्रीयवृत्तिः
विभागः१
प्रत
सूत्रांक
आवश्यक- स्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥१॥” इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः
दि इति गाथार्थः ॥ ४३८-४३९ ॥ ॥१७॥
इक्खागेसु मरीई चउरासीई असंभलोगमि । कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ ४४०॥ गमनिका-इश्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्राण्यायुष्क पालयित्वा 'बंभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाचयुत्वा 'कोसिओ कुल्लाएसुन्ति' कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीइमाउँ |च संसारेत्ति' स च तत्राशीतिं पूर्वशतसहस्राण्यायुष्कमनुपाल्य 'संसारेत्ति' तिर्यग्नरनारकामरभवानुभूतिलक्षणे पर्यटित इति | गाथार्थः ।।४४०॥ संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्या जात इति, अमुमेवार्थ 'थूणाईत्यादिना प्रतिपादयति
थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवडीसाणकप्पमि ॥ ४४१॥ ।
व्याख्या-स्थूणायां नगर्या पुष्पमित्रो नाम ब्राह्मणः संजातः 'आउं बावत्तरि सोहम्मेति तस्यायुष्क द्विसप्ततिः पूर्वCशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रवज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्म कल्पे अजघ-16
न्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइअ अग्गिजोओ चोवठ्ठीसाणकप्पमीति' सौधर्माच्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत्, परित्राट् च संजातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः ।। ४४१॥
62-5
अनुक्रम
॥१७॥
JABERatinintamational
wwwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~352~