________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४३७], भाष्यं [४५...],
प्रत सूत्रांक
क
कर्ण्य तत्सकाश एवं प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिवर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति ॥ अमुमेवार्थ प्रतिपादयन्नाइ
दुम्भासिएण इक्केण मरीई दुक्खसायरं पत्तो। भमिओ कोडाकोडिं सागरसरिनामधेनाणं ।। ४३८॥ तम्मूलं संसारो नीआगोत्तं च कासि तिवइंमि । अपडिकतो बंभे कविलो अंतद्धिओ कहए ॥ ४३९ ॥
प्रथमगाथागमनिका-'दुर्भाषितेनैकेन उक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तःभ्रान्तः कोटीना कोटी कोटीकोटी तां, केषादमित्याह-'सागरसरिनामधेजाणंति' सागरसदृशनामधेयानां, सागरोपमाणामिति गाथार्थः। द्वितीयगाथागमनिका-'तन्मूल'दु
र्भाषितमूलं संसारः संजातः, तथा स एव नीचर्गोत्रं च कृतवान्-निष्पादितवान् त्रिपद्यां' प्राग्व्यावर्णितस्वरूपायामिति । 'अप-10 डिकंतो बभेत्ति' स मरीचिः चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषितात् गर्वाच्च 'अप्रतिक्रान्तः' अनि-18 वृत्तः ब्रह्मलोके दशसागरोपमस्थितिः देवः संजात इति। कपिलोऽपि ग्रन्धार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रबाजित इति, तस्य स्वाचारमात्रंदिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुराग. तत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स ह्युत्पत्तिसमनन्तरमेव अवधि प्रयुक्तवान्-किं मया हुतं वा? इष्टं वा ? दानं वा दत्तं ? येनैषा दिव्या देवर्द्धिः प्राप्तेति, खं पूर्वभवं विज्ञाय चिन्तयामास-ममहि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तसी आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-कपिलो अंतद्धिओ कहए' कपिलः अन्तर्हितः कथितवान्, किम् ?-अव्यक्तात् व्यकं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुप्तारिणः-"प्रकृतेमहांस्ततोऽहङ्कार
अनुक्रम
amtantiarayan
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | भगवत् महावीरस्य पूर्व-भावानाम् कथनं
~351~