________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४३२], भाष्यं [४४...',
आवश्यक
॥१६॥
अहयं च दसाराणं पिभा य मे चक्कवहिवंसस्स । अजो तित्थयराणं, अहो कुलं उत्तम मज्झ ॥ ४३२॥ हारिभद्री
गमनिका-अहमेव, चशब्दस्यैवकारार्थत्वात्, किम् , दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम नायवृत्तिः चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः । तथा 'आर्यकः' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो ।
विभागः१ विस्मये कुलमुत्तमं ममेति गाथार्थः ॥ ४३२ ॥ पृच्छाद्वारं गतम् , इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽहअह भगवं भवमहणो पुख्वाणमणूणगं सयसहस्सं । अणुपुब्वि विहरिऊणं पत्तो अट्ठावयं सेलं ॥४३३ ॥
गमनिका-अथ भगवान् भवमथनः पूर्वाणामन्यून शतसहनं आनुपूर्ध्या विहृत्य प्राप्तोऽष्टापदं शैलं, भाषार्थः सुगम एवेति गाथार्थः ॥ ४३३ ॥ अट्ठावयंमि सेले चउदसभत्तेण सो महरिसीणं । दसहि सहस्सेहि समं निव्वाणमणुत्तरं पत्तो ॥ ४३४॥
गमनिका-अष्टापदे शैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्रैः समं निर्वाणमनुत्तर प्राप्तः । अस्या अपि भावार्थः सुगम एव, नवरं चतुर्दशभक्तं-परात्रोपवासः । भगवन्तं चाष्टापदप्राप्त अपवर्गजिगमिधु श्रुत्वा भरतो दुःखसंतप्तमानसः पद्यामेव अष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिथु ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूढाः खलु आगतवन्तः, | उकं च 'भगवति मोक्षगमनायोद्यते-जाव य देवावासो जाव य अडावओ नगवरिंदो। देवेहि य देवीहि य अविरहियं ॥१६॥
*जारिसयेत्यत आरभ्य अन्तरा बिहाथैकादश सर्वा अपि भाष्यगाथा इति कस्यचिदभिप्रायः.
CAR
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~346~