________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [४२५], भाज्यं [४४],
आवश्यक॥१६७॥
गमनिका-'तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि-रोमाणि शरीरे यस्य स तथाविधः
| हारिभद्रीअभिवन्द्य 'पितरं तीर्थकर मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति । पाठान्तरं वा 'मरीइमभिवंदिउँ जाइत्तियत्तिः मरीचिं याति किमर्थम् -अभिवन्दितुं-अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ विभागः१ इति गाथार्थः ॥ ४२५ ॥ सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो। वंदर अभित्थुर्णतो इमाहि महराहि वग्गृहि ॥४२६॥
गमनिका-'सः' भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदक्षिणं च 'तिक्खुत्तोत्ति त्रिकृत्वः तिम्रो वारा इत्यर्थः, वन्दते अभिष्टुवन एताभिः 'मधुराभिः' वल्गुभिः वाग्भिरिति गाथार्थः ॥ ४२६ ॥ लाहा हु ते सुलहा जंसि तुम धम्मचक्कबहीणं । होहिसि दसचउदसमो अपच्छिमो चीरनामुत्ति ॥ ४२७ ॥ | गमनिका-'लाभा' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थः, तस्य च व्यवहितः संबन्धः, 'ते' तव सुलब्धा एव, यस्मात् त्वं धर्मचक्रवर्तिना भविष्यसि 'दशचतुर्दशमः' चतुर्विंशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः ॥ ४२७ ॥ तथा
आइगरु० (४२१) पूर्ववत् ज्ञेया । एकान्तसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोधतो भरत एवाह
| ॥१६७॥ मुपगतः
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~3444