________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४२१], भाष्यं [४४],
अह भणह नरवरिंदो ताय ! इमीसित्तिआइ परिसाए।
अण्णोऽवि कोऽवि होही भरहे वासंमि तित्थयरो ॥४४॥ (मू. भा०) गमनिका-अत्रान्तरे अध भणति नरवरेन्द्रः-तात ! अस्था एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थः ।।
तस्थ मरीईनामा आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो एगते झायह महप्पा ॥ ४२२॥
गमनिका-तत्र' भगवतः प्रत्यासने भूभागे मरीचिनामा आदी परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नक्षा-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः॥ ४२२ ॥ तं दाएइ जिणिदो एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ॥ ४२३ ॥
गमनिका-भरतपृष्टो भगवान् 'त' मरीचिं दर्शयति जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रपती अपश्चिमो वीरनामा भविष्यति इति गाथार्थः ॥ ४२३ ॥
आइगरु दसाराणं तिविनामेण पोषणाहिवई । पिअमित्तचकवट्टी मूआर विदेहवासंमि ॥ ४२४ ॥ गमनिका-आदिकरो दशाराणां त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया । तथा प्रियमित्रनामा चक्रवती मूकायां नगर्यो 'विदेहवासमिति महाविदेहे भविष्यतीति गाथार्थः ।। ४२४ ॥
तं वयणं सोऊण राया अंचियतणरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाह ।। ४२५॥
wwwjanmiarayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | मरीचि, तस्य कुलमद प्रसंग:
~343~