________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [५], भाष्यं -1 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक- ॥१२॥
बन्धायोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष हारिभद्रीइति। त्रिप्रकाराश्चश्नोतारो भवन्ति-केचिदू उदूघाटितज्ञाः, केचित् मध्यमबुद्धयः, तथाऽन्ये प्रपश्चितज्ञा इति, तत्र प्रप- यवृत्तिः श्चितज्ञाना अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गीकरणाददोषः, स्पृष्टं च तद्वद्धं च विभागः१ पष्टवद्धं, तन्त्र स्पष्ट गन्धादि विशेष्य, बद्धमिति च विशेषणं । आह-एवमपि स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्बद्धं न* तत्स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति, न चेह उभयपदव्यभिचारः,13 अत्रोच्यते, नैष दोषः, यस्मादकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो,यथा अन्द्रव्यं पृथिवी द्रव्यमिति, भावना-14 अबू द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनर चीनबू चेति व्यभिचारि, अथ च विशेषणविशेष्यभाव इति । प्रकृतभावार्थस्वयम्-आलिहितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वादू अभावुकत्वात् अल्पद्रव्यरूपत्वात |माणादीनां चापटुत्वात् गृह्णाति निश्चिनोति घ्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदितियावत् ।
आह-भवतो योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान पुनश्चक्षुषो योग्य| विषयः, कियतो वा देशादागतं श्रोत्रादि शब्दादि गृहातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतः खल्वकुलासंख्येय| मात्राद्देशात् , उत्कृष्टतस्तु द्वादशभ्यो योजनेभ्य इति, चक्षुरिन्द्रियमपि रूपं जघन्येनालसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्राभ्यधिकव्यवस्थितं इति, प्राणरसनस्पर्शनानि तु जघन्येनाकुलासंख्येयभागमात्रा
॥१२॥ श्रोत्रापेक्षयाऽपि २ पुनःशब्देन विशेषितेऽस्पृष्टरवे या भणितिस्तदपेक्षया प्राक् प्रश्नः, समग्रगायापेक्षया विषयक्षेत्रपरिमाणज्ञानार्यश्च द्वितीय इति. *वा. वेति.
G4
~34~