________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३६३], भाष्यं [३७...],
भावश्यक- शक्रोऽभिहितवान्-त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञात-श्रावका अधिका इति । 'जेया वहुइत्ति' प्राकृतशैल्या सारभूद्रा
यवृत्तिः 'जितो भवान् वर्धते भयं' भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरलेन लाञ्छनं-चिहं तेषांक ॥१५७॥
विभागः१ कृतमासीत् 'अणुसजणा अढ'त्ति अष्टी पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान यावदिति गाथार्थः ॥ तत ऊध्र्व मिथ्यात्वमुपगता इति ॥ ३६२॥ |राया आइञ्चजसो महाजसे अइचले अ बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य ।। ३६३ ॥
भावार्थ: सुगम एवेति गाथार्थः ।।
एएहिं अद्धभरहं सपलं भुतं सिरेण धरिओ अ। पवरो जिणिंदमउडो सेसेहिं न चाइओ बोहुँ॥३६४ ॥ II गमनिका-एभिरधभरतं सकलं भुक्त, शिरसा धृतश्च, कोऽसावित्याह-अवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैः
नरपतिभिः न शकितो वोढुं, महाप्रमाणत्वादिति गाथार्थः ॥ ३६४ ।। अस्सावगपडिसेहो छढे छठे अ मासि अणुओगो । कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ ॥ ३६५ ।। गमनिका-अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः-परीक्षा, कालेन गच्छता
॥१५७॥ मिथ्यात्वमुपगताः, कदा!, नवमजिनान्तरे, किमिति !, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ॥ ३६५ ॥ साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाह
*प्रथमो.
2
-
१
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~324~