________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥१४०॥
%%
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [२६९], भाष्यं [३०...],
निगदसिद्धैव, नवरं मूलसूत्रकर्त्तारो गणधरा उच्यन्ते ।। २६९ ।। गतं गणधरद्वारम् इदानीं धर्मोपायस्य देशका |इत्येतद्व्याचिख्यासुराहधम्मोवाओ पवयणमहवा पुव्वाइँ देसगा तस्स । सम्बजिणाण गणहरा चउदसपुब्बी व जे जस्स ॥ २७० ॥ सामाइयाइया वा वयजीवणिकाय भावणा पढमं । एसो धम्मोचाओ जिणेहि सव्वेहि उवइट्टो १९ ॥ २७९ ॥
गाथाद्वयमपीदं सूत्रसिद्धमेव ॥ २७० ॥ २७१ ॥ गतं धर्मोपायस्य देशका इति द्वारम्, इदानीं पर्यायद्वारप्रतिपादनायाहउसभस्स पुच्वलक्वं पुचंगूणमजिअस्स तं चैव । चउरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ॥ २७२ ॥ पणवीसं तु सहस्सा पुत्र्वाणं सीअलस्स परिआओ । लक्खाई इक्कवीसं सिसजिणस्स वासाणं ॥ २७३ ॥
पणं १२ पण्णारस १३ तत्तो अट्टमाइ लक्खाई १४ । अड्डाइज्बाई १५ तऔं वाससहस्साई पणवीसं १६ ।। २७४ ॥ तेवीसं च सहस्सा सयाणि अट्टमाणि अ हवंति १७ । इगवीसं च सहस्सा १८ वाससउणा य पणपण्णा १९ ॥ २७५ ॥ अद्धमा सहस्सा २० अहाइजा य २१ सत्त य सयाई २२ । • सपरी २३ विचत्तवासा २४ दिक्खाकालो जिनिंदाणं ॥ २७६ ॥
For Fans Only
हारिभद्रीयवृत्तिः विभागः १
~290~
॥१४०॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
ibrary.org