________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२६४], भाष्यं [३०...',
एता अपि नव गाथाः स्पष्टा एवेति न प्रतन्यन्ते ॥ २५६-२६४ ॥ गतं संग्रहद्वार, व्याख्याता च द्वितीयद्वारगाथेति । साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आहतित्थं चाउचण्णो संघो सो पदमए समोसरणे । उप्पण्णो अ जिणाणं चीरजिणिदस्स वीअंमि१६ ॥२१५॥
निगदसिव, नवरं वीरजिनेन्द्रस्य 'द्वितीये' इति अन्न यत्र केवलमुत्पन्नं कल्पात्तत्र कृतसमवसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति ॥ २६५ ॥ गतं तीर्थद्वारं, साम्प्रतं गणद्वारं व्याचिख्यासुराह
चुलसीह १ पंचनउई २ विउत्तरं ३ सोलसुत्तर ४ सयं च ५। सत्तहिअं ६ पणनउई ७ तेणउई ८ अट्ठसीई अ९॥२६६ ॥ इक्कासीई १० बावत्तरी अ११ छावहि १२ सत्तवण्णा य १३ पपणा १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७ ॥ २७॥ तित्तीस १८ अट्ठबीसा १९ अट्ठारस २० चेव तहय सत्तरस २१ ।
इकारस २२ दस २३ नवगं २४ गणाण माण जिर्णिदार्ण १७॥ २६८॥ एतास्तिस्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या च्याचक्षते ॥ २६६-२६७-२६८ ॥ गतं गणद्वारम् , अधुना गणधरद्वारच्याचिख्यासयाऽऽहएकारस उ गणहरा जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा तावडा गणहरा तस्स १८॥२६॥
SCAR
JABERatinintamatana
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~289~