________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं 1-1, मूलं [-/गाथा-], नियुक्ति: [२०६...], भाष्यं [१०],
(४०)
तमप्याहारं कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः, द्रुमघर्षात् , तं चोस्थितं प्रवृद्धज्यालावलीसनाथ भूप्राप्ठं तृणादि दहन्तं दृष्ट्वा अपूर्वरलबुद्धया ग्रहणं प्रति प्रवृत्तवन्तः,दह्यमानास्तु भीतपरिकथनं ऋषभाय कृत-12 वन्त इति,भीतानां परिकथन भीतपरिकथनं, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति । भगवानाह-पार्थे त्यादि, सुगम, ते खजानाना बहावेवीषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन-स हि| स्वयमेवौषधीक्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, |भगवान् हस्तिकुम्भे पिण्ड निधाय पत्रकाकार निदर्येदृशानि कृत्वा इहैव पक्वा एतेषु पार्क निवत्तेयध्वमित्युक्तवानिति,। ते तथैव कृतवन्तः, इत्थं तावत्प्रथमं कुम्भकारशिल्पमुत्पन्नम् ॥ अमुमेवार्थमुपसंहरन्नाह
पक्खेव डहणमोसहि कहणं निग्गमण हस्थिसीसंमि।
पयणारंभपवित्ती ताहे कासी अ ते मणुआ॥११॥+ (मू०भा०) | भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्धचा कार्या, यथा-प्रक्षेपं कृतवन्तो दहनमौषधीनां12
बभूवेत्यादि । उक्तमाहारद्वार, शिल्पद्वारावयवार्थाभिधित्सयाऽऽहपंचेव य सिप्पाई घडलोहे २ चित्त ३ णंत ४ कासवए ।इकिकस्स य इत्तो वीसं वीसं भवे भेया ॥२०७॥
गमनिका-पञ्चैव 'शिल्पानि' मूलशिल्पानि, तद्यथा-घडलोहे चित्तर्णतकासवए,तत्र घट इति-कुम्भकारशिल्पोपलक्षणं, RI * कुम्भाकार. + मिठेण हस्थिपिदे महियपिंडं गहाय कुदगं च । निबत्तेसि ब लइआ जिणोचहरेण मग्गेण ॥ 1 ॥ निवत्तिए समाणे भण्णई राब
तभी बहुजणस । एवहभा मे कुछह पयटिक पढमसिष्पं तु ॥ २॥ (प्रक्षिप्ते भव्यास्थाते च).
RSRXxxxxx
JABEnicati
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~273~