________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [२०६...], भाष्यं [८],
(४०)
विभागः१
प्रत
सूत्रांक
आवश्यक हस्तपुटघृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वग्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः-इस्ताभ्यां पृष्ट्वा पत्रपुटेषु
हारिभद्रीतीमित्या हस्तपुटेषु मुहूर्त धृत्येति, तृतीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासु ॥१३॥
स्वेदयित्वेति ॥ अमुमेवार्थमुपसंहरनाहघंसेऊणं तिम्मण घसणतिम्मणपवालपुडभोई । घसणतिम्मपवाले हत्थउडे कक्खसेए य॥९॥ (मू० भा०) | भावार्थ उक्त एव, नवरम् उक्तार्थाक्षरयोजना-घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतो |वेदितव्यः, 'घृष्टिप्रवालपुटतीमितभोजिन' इत्यनेन द्वितीययोजनाक्षेपः, 'धृष्टदेति' तिमनं 'प्रवाल' इति प्रवाले तिमित्वा
हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त भइत्यनेन अनन्तराभिहितत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः ।। अत्रान्तरे
अगणिस्स य उडाणं दुमघंसा दडू भीअपरिकहणं ।
पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ॥१०॥(मू० भा०) आह-सर्वं तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यायुत्पादोपदेशं न दत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यत्ने वलयनुत्पत्तेरिति । स च भगवान् विजानाति-न।
॥१३॥ दाधेकान्तस्निग्धरूक्षयोः कालयोवहधुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते च चतुर्थेभङ्गविकल्पि-1
* सेईल. + तिमितं. घटा. पर सन् कि.. || चतुर्भ०.
अनुक्रम
JABERatinintamational
Sanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~272