________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [१९७], भाष्यं [४],
हारिभद्रायवृत्तिः विभागः१
भावश्यक- तीनां दण्डनीतीनां ते लोकाः प्रचुरतरकषायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका
8 अभ्यधिकज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदनं' कथनं ऋषभस्वामिने आदितीर्थकराय कृतवन्त इति क्रिया, द अयं गाथार्थः ॥ १९७ ॥ एवं निवेदिते सति भगवानाह---
राया करेइ दंडं सिढे ते विंति अम्हवि स होउ । मग्गह य कुलगरंसोअ बेइ उसभो य भे राया ॥ १९८॥ | गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, स च अमात्यारक्षकादिवलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' भणन्ति-अस्माकमपि 'स' राजा भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थों वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति-उक्तवन्तः, भगवानाह-ययेवं 'मग्गह य [कुलगरं' ति याचवं कुलकरं राजानं, स च कुलकरस्तर्याचितः सन् 'वेईत्ति पूर्ववदुक्तवान्-ऋषभो 'भे' भवतां राजेति गाथार्थः ॥१९८ ॥ ततश्च ते मिथुनका राज्याभिषेकनिवर्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्ता, अत्रान्तरे | देवराजस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागत्याभिषेक कृतवानिति । अमुमेवार्थमुपसंहरन् अनुक्तं च |
प्रतिपादयन्निदमाहKI आभोएउं सक्को उवागओ तस्स कुणइ अभिसे मउडाइअलंकारं नरिंदजोग्गं च से कुणह ॥१९९ ॥
M
॥१२७॥
wwwjandiarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~264~